स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च

2-3-39 स्वामीश्वराधिपतिदायादसाक्षिप्रतिभू प्रसूतैः च अनभिहिते

Kashika

Up

index: 2.3.39 sutra: स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च


षष्ठीसप्तम्यौ वर्तते। स्वामिनीश्वर अधिपति दायाद साक्षिन् प्रतिभू प्रसूत इत्येतैर्योगे षष्ठीसप्तम्यौ विभक्ती भवतः। गवां स्वामी, गोषु स्वामी। गवामीश्वरः, गोष्वीश्वरः। गवामधिपतिः, गोष्वधिपतिः। गवां दायादः, गोषु दायादः। गवां साक्षी, गोषू साक्षी। गवां प्रतिभूः, गोषु प्रतिभूतः। गवां प्रसूतः, गोषु प्रसूतः। षष्ठ्याम् एव प्राप्तयां पक्षे सप्तमीविधानार्थं वचनम्।

Siddhanta Kaumudi

Up

index: 2.3.39 sutra: स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च


एतैः सप्तभिर्योगे षष्ठीसप्तम्यौ स्तः । षष्ठ्यामेव प्राप्तायां पाक्षिकसप्तम्यर्थं वचनम् । गवां गोषु वा स्वामी । गवां गोषु वा प्रसूतः । गा एवानुभवितुं जात इत्यर्थः ।

Balamanorama

Up

index: 2.3.39 sutra: स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च


स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च - फलितमाह — रुदन्तं पुत्रादिकमिति । स्वामीआर । षष्ठीसप्तम्याविति । चकारेण तदुभयानुकर्षणादिति भावः । ननु शेषषष्ठऐव सिद्धे किमर्थमिह षष्ठीविधानमित्यत आह — षष्ठआमेवेति । गवां गोषु वेति । गोसंबन्धीत्यर्थः । गवां गोषु वा ईआरः । गवां गोषु वा अधिपतिः । गवा गोषु वा दायादः । पुत्रादिभिग्र्रहीतुं योग्यः पित्राद्यर्जितधनांशो दायः । तमादत्त इति दायादः । 'आतोऽनुपसर्गे' इति कविधौ अनुपसर्गग्रहणे सत्यपि अत एव निपातनात्कः । गोसंबन्धिदायाद इत्यर्थः । गवां च दाये अन्वयः नित्यसाकाङ्क्षत्वाद्वृत्तिः । गवात्मकस्यांशस्य आदातेति फलितोऽर्थः । 'यस्मादधिकम्' इति सूत्रभाष्ये तु दायादशब्द स्वामिपर्याय इति स्थितम् । गवां गोषु वा प्रसूत इति । गोसंबन्धीत्यर्थः । संबन्धश्च भोक्तृत्वरूपः । तदाह — गा एवेति । एवशब्दान्महिषादिव्यावृत्तिः ।

Padamanjari

Up

index: 2.3.39 sutra: स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च


स्वामीश्वराधिपरिदायादसाक्षिप्रतिभूप्रसूतैश्च॥ गवां दायाद इति। दीयत इति दायःउ अंशः, दायमादत इति सोपसर्गादपि दायाद इति निपातनात्कः। गवामित्येतत्समुदायस्य विशेषणमवयवमपि दायांशं स्पृशतीति गवात्मकस्य दायस्यादातेत्ययमर्थो भवति। गवां प्रसूत इति। गा एवानुभवितुं जात इत्यर्थः॥