2-3-40 आयुक्तकुशलाभ्यां च असेवायाम् अनभिहिते
index: 2.3.40 sutra: आयुक्तकुशलाभ्यां चासेवायाम्
षष्ठीसप्तम्यौ वर्तते। आयुकतः व्यापारितः, कुशलः निपुणः, ताभ्यां योगे आसेवायां गम्यमानायां षष्ठीसप्तम्यौ विभक्ती भवतः। आसेवा तत्पर्यम्। आयुक्तः कटकरणस्य, आयुक्तः कटकरणे कुशलः कटकरनस्य, कुश्लः कटकरणे। आसेवायाम् इति किम्? आयुक्तो गौः शकटे। तत्र सप्तम्येव अधिकरणे भवति।
index: 2.3.40 sutra: आयुक्तकुशलाभ्यां चासेवायाम्
आभ्यां योगे षष्ठीसप्तम्यौ स्तस्तात्पर्येऽर्थे । आयुक्तो व्यापारितः । आयुक्तः कुशलो वा हरिपूजने हरिपूजनस्य वा । आसेवायां किम् ? आयुक्तो गौः शकटे । ईषद्युक्त इत्यर्थः ॥
index: 2.3.40 sutra: आयुक्तकुशलाभ्यां चासेवायाम्
आयुक्तकुशलाभ्यां चासेवायाम् - आयुक्त । आसेवापदं व्याचष्टे — तात्पर्ये इति । औत्सुक्ये इत्यर्थः ।तत्परे प्रसितासक्ताविष्टार्थोद्युक्त उत्सुकः॑ इत्यमरः । आयुक्तपदं व्याचस्टे — व्यापारित इति । प्रवर्तित इत्यर्थः । आयुक्तः कुशलो वेति । हरिपूजनविषये आयुक्तः=प्रवर्तित इत्यर्थः । अत्र वैषयिकाधिकरणत्वविवक्षायां तु षष्ठआमेव प्राप्तायां वचनम् । आयुक्तो गौरिति । आङीषदर्थे ।युजिर्योगे॑ । तदाह — ईषद्युक्त इत्यर्थ इति ।
index: 2.3.40 sutra: आयुक्तकुशलाभ्यां चासेवायाम्
आयुक्तकुशलाभ्यां चासेवायाम्॥ आयुक्तो गौः शकट इति। आङीषदर्थे ईषद्यौक्त इत्यर्थः॥