2-3-38 षष्ठी च अनादरे अनभिहिते यस्य च भावेन भावलक्षणम्
index: 2.3.38 sutra: षष्ठी चानादरे
पूर्वेण सप्तम्यां प्राप्तायां षष्ठी विधीयते, चकारात् साऽपि भवति। अनादराधिके भावलक्षने भाववतः षष्ठीसप्तम्यौ विभक्ती भवतः। रुदतः प्राव्राजीत्, रुदति प्राव्राजीत् क्रोशतः प्राव्राजीत्, क्रोशति प्राव्राजीत्। क्रोशन्तमनादृत्य प्रव्रजितः इत्यर्थः।
index: 2.3.38 sutra: षष्ठी चानादरे
अनादराधिक्ये भावलक्षणे षष्ठीसप्तम्यौ स्तः । रुदति रुदतो वा प्राव्राजीत् । रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः ॥
index: 2.3.38 sutra: षष्ठी चानादरे
षष्ठी चानादरे - षष्ठी चानादरे । चातसप्तमीत्यनुकृष्यते । अनादरे इति विषयसप्तमी । यस्य चेति पूर्वसूत्रमनुवर्तते । अनादरे गम्यमाने सति यस्य क्रियया क्रियान्तरं लक्ष्यते ततः षष्ठी सप्तमी चेत्यर्थः । फलितमाह — अनादराधिक्ये इति । अनादरोऽधिको यस्मादिति विग्रहः । रुदति रुदत इति ।कदा संन्यस्तवा॑निति प्रश्ने उत्तरमिदम् । अत्र लक्षकत्वं षष्ठीसप्तम्योरर्थः । अनादरविशिष्टं प्रव्रजनं धात्वर्थः । षष्ठीसप्तम्यौ तात्पर्यग्राहिके । अनादरश्च लक्षकक्रियाश्रयपुत्रादिविषयः । वर्तमानरोदनक्रियाविशिष्टपुत्रादिज्ञाप्यमनादरविशिष्टं प्रव्रजनमित्यर्थः ।
index: 2.3.38 sutra: षष्ठी चानादरे
षष्ठी चानादरे॥ ठनादरेऽ इति पूर्वेण सप्तमी, एतच्च भावलक्षणभावस्य विशेषणम्, यश्चानादरे सति भावलक्षणः, सोऽनादराधिको भवतीत्याह - अनादराधिक इति। अनादरविषिष्टेऽनाद्रियमाण इत्यर्थः। रुदतः प्राव्राजीदिति। पित्रादिकस्ये रोदनमनाद्दत्य प्रव्रज्यां कृतवानित्यर्थः॥