2-3-26 षष्ठी हेतुप्रयोगे अनभिहिते हेतौ
index: 2.3.26 sutra: षष्ठी हेतुप्रयोगे
हेतोः प्रयोगः हेतुप्रयोगः। हेतुशब्दस्य प्रयोगे हेतौ द्योत्ये षष्ठी विभक्तिर्भवति। अन्नस्य हेतोर्वसति।
index: 2.3.26 sutra: षष्ठी हेतुप्रयोगे
हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्ठी स्यात् । अन्नस्य हेतोर्वसति ॥
index: 2.3.26 sutra: षष्ठी हेतुप्रयोगे
षष्ठी हेतुप्रयोगे - षष्ठीहेतुप्रयोगे । हेतावित्यनुवर्तते । तदाह — हेतौ द्योत्ये इति । हेतुत्वे द्योत्ये इत्यर्थः । हेतुवाचकात्षष्ठीति फलितम् । 'हेतौ' इति तृतीयां बाधित्वा षष्ठी । हेतुप्रयोगे किम् । अन्नेन वसति । हेतौ द्योत्ये इति किम् । अन्नस्य ह्तोस्तुभ्यं नमः । अत्र युष्मच्छब्दान्न भवति ।
index: 2.3.26 sutra: षष्ठी हेतुप्रयोगे
षष्ठी हेतुप्रयोगे॥ हेतुशब्दस्येति। प्रयोगस्य शब्दधर्मत्वादेवमुक्तम्, न त्वनेनार्थग्रहणं व्यावर्त्यते; यर्यायप्रयोगेऽपि'निमितकारणहेतुषु' इति वक्ष्यमाणेन षष्ठ।ल इष्टत्वात्। हेतुशब्दस्य प्रयोगे सति हेतुहेतुमद्भावलक्षणस्यैव सम्बन्धविशेषस्य नियमेन प्रतीतौ'हेतौ' इति ततीयापवादो योगः॥