2-3-25 विभाषा गुणे अस्त्रियाम् अनभिहिते तृतीया हेतौ पञ्चमी
index: 2.3.25 sutra: विभाषा गुणेऽस्त्रियाम्
हेतौ इति वर्तते। गुणे हेतावस्त्रीलिङ्गे विभाषा पञ्चमी विभक्तिर्भवति। जाड्याद् बद्धः, जाड्येन बद्धः। पाण्डित्यान् मुक्तः, पाण्डित्येन मुक्तः। गुणग्रहणं किम्? धनेन कुलम्। अस्त्रियाम् इति किम्? बुद्ध्या मुक्तः। प्रज्ञया मुक्तः।
index: 2.3.25 sutra: विभाषा गुणेऽस्त्रियाम्
गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यात् । जाड्याज्जाड्येन वा बद्धः । गुणे किम् ? धनेन कुलम् । अस्त्रियां किम् ? बुद्ध्या मुक्तः । विभाषेति योगविभागादगुणे स्त्रियां च क्वचित् । धूमादग्निमान् । नास्ति घटोऽनुपलब्धेः ॥
index: 2.3.25 sutra: विभाषा गुणेऽस्त्रियाम्
विभाषा गुणेऽस्त्रियाम् - विभाषा । हेतावित्यनुवर्तते । तदाह — गुणे हेतावस्त्रीलिङ्गे इति ।विद्यमाना॑दिति शेषः । जाडआदिति । जडस्य भावो जाडम् ।गुणवचनब्राआहृणादिभ्यः कर्मणि चे॑ति ष्यञ् । ननु धूमादग्निमानित्यादौ कथं पञ्चमी, धूमादेरगुणत्वादित्यत आह — योगविभागादिति । 'विभाषा' इति योगो विभज्यते । हेतावित्यनुवर्तते, पञ्चमीति च । हेतौ पञ्चमी वा स्यादिस्यर्थः । ततश्च धूमादग्निमानित्यादि सिद्धम् । ततः-॒गुणेऽस्त्रिया॑मिति । तत्र विभाषेत्यनुवर्तते पञ्चमीति च । गुणे हेतावस्त्रीलिङ्गे पञ्चमी वा स्यादित्युक्तोऽर्थः । ततश्च 'जाडआद्बद्ध' इत्यादि सिद्धम् । ननु विभाषेत्येव सिद्धे गुणेऽस्त्रियामिति व्यर्थमित्यत आह — अगुणे स्त्रियां च क्वचिदिति । योगविभागस्य इष्टसिद्ध्यर्थत्वादिति भावः । अत्राऽगुणे उदाहरति — धूमादिति ।अग्निमा॑नित्यनन्तरं॒॑ज्ञायते॑ इति शेषः । धूमस्य अग्निज्ञानहेतुत्वादत्र धूमस्य अगुणत्वेऽपि हेतुत्वात्ततः पञ्चमीति भावः । स्तिरायमुदाहरति — नास्ति घट इति । 'घट' इत्यनन्तरं 'इति ज्ञायते' इति शेषः । अनुपलब्धेरपि । उपलब्धिः=ज्ञानम्, तस्या अभावः-अनुपलब्धिः । नञ्तत्पुरुषः । न चार्थाऽभावेऽव्ययीभावः शङ्क्यः, अर्थाऽभावे तयोर्विकल्पस्य वक्ष्यमाणत्वात् ।
index: 2.3.25 sutra: विभाषा गुणेऽस्त्रियाम्
विभाषा गुणेऽस्त्रियाम्॥'सत्वे निविशते' पैतिऽ इति लक्षितस्य गुणस्य ग्रहणम्; तदनुरूपत्वादुदाहरणप्रत्युदाहरणयोरिति केचित्। अन्ये तु'पर्वतो वह्निमान् धूमवत्वात्' इत्यादावनेनैव पञ्चमीमिच्छन्तः परतन्त्रमात्रस्य ग्रहणं वर्णयन्ति, यथा - यस्य हि गुणस्य भावादिति।'विभाषा गुणे' इति योगविभागात्'नास्तीह पटो' नुपलब्धेःऽ इति स्त्रियामपि क्वचिद्भवति। केचित्वपादानपञ्चमीमेतामिच्छन्ति, तथा च'नास्तीह घटो' नुपलब्धितःऽ इति ठपादाने चाहीयरुहोःऽ इति तसिलपि भवति, योगविभागवादिनां त्वाद्यादित्वातसिः॥