संज्ञोऽन्यतरस्यां कर्मणि

2-3-22 सञ्ज्ञः अन्यतरस्यां कर्मणि अनभिहिते तृतीया

Kashika

Up

index: 2.3.22 sutra: संज्ञोऽन्यतरस्यां कर्मणि


सम्पूर्वस्य जानातेः कर्मणि करके द्वितीयायां प्राप्तायामन्यतरस्यां तृतीयाविभक्तिर्भवति। पित्रा सञ्जानीते, पितरं सञ्जानीते। मात्रा सञ्जानीते, मातरं सञ्जानीते।

Siddhanta Kaumudi

Up

index: 2.3.22 sutra: संज्ञोऽन्यतरस्यां कर्मणि


संपूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा संजानीते ॥

Balamanorama

Up

index: 2.3.22 sutra: संज्ञोऽन्यतरस्यां कर्मणि


संज्ञोऽन्यतरस्यां कर्मणि - संज्ञोऽन्यतरस्यां । संपूर्वस्य ज्ञाधातोरनुकरणात् षष्ठएकवचनं 'संज्ञ' इति, तदाह — संपूर्वस्य जानातेरिति । द्वितीयापवादोऽयं तृतीयाविकल्पः । संजानीते इति । सम्यक् जानीते इत्यर्थः ।संप्रतिभ्यामनाध्याने॑ इत्यात्मनेपदम् ।

Padamanjari

Up

index: 2.3.22 sutra: संज्ञोऽन्यतरस्यां कर्मणि


संज्ञोऽन्यतरस्यां कर्मणि॥ संजानीत इति।'संप्रतिभ्यामनाध्याने' इत्यात्मनेपदम्,'ज्ञाजनोर्जा' इति जादेशः। आध्याने तु ठधीगर्थदयेशाम्ऽ इति षष्ठी भवति - मातुः संजानातीति। कृत्प्रयोगे त्वनाध्यानेऽपि परत्वात्ठ्कर्तृ कर्मणोः कृतिऽ इति षष्ठी भवति - मातुः संज्ञातेति॥