2-2-37 वा आहिताग्न्यादिषु आ कडारात् एका सञ्ज्ञा समासः पूर्वम् बहुव्रीहौ निष्ठा
index: 2.2.37 sutra: वाहिताग्न्यादिषु
निष्ठा इति पूर्वनिपाते प्राप्ते विकल्प उच्यते। आहिताग्न्यादिषु निष्ठान्तं पूर्वं वा प्रयोक्तव्यम्। अग्न्याहितः। आहिताग्निः। जातपूत्रः, पुत्रजतः। जातदन्तः। जातशमश्रुः। तैलपीतः। घृतपीतः। ऊढभार्यः। गतार्थः। आकृतिगनश्च अयम्, तेन गडुकण्ठप्रभृतय इह एव द्रष्टव्याः।
index: 2.2.37 sutra: वाहिताग्न्यादिषु
आहिताग्निः । अग्न्याहितः । आकृतिगणोऽयम् ।<!प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ !> (वार्तिकम्) ॥ अम्युद्यतः । दण्डपाणिः । क्वचिन्न । विवृतासिः ॥। इति बहुव्रीहिसमासप्रकरणम् ।
index: 2.2.37 sutra: वाहिताग्न्यादिषु
वाऽऽहिताग्न्यादिषु - वाऽऽहिताग्न्यादिषु ।निष्ठायाः पूर्वं प्रयोग॑ इति शेषः । आहिताग्निरिति । आहिताः=आधानेन संस्कृता अग्नयो येनेति विप्रहः । प्रहरणार्थेभ्य इति । आयुधार्थेभ्य इत्यर्थः । निष्ठायामुदाहरति - अस्युद्यत इति । असिः उद्यतो येनेति विग्रहः । सप्तम्या उदाहरति — दण्डपाणिरिति । दण्डः पाणौ यस्येति विग्रहः ।निष्ठे॑त्यस्य 'सप्तमीविशेषणे' इत्यस्य चा.डयमपवादः । क्वचिन्नेति । व्याख्यानमेवात्र शरणम् । विवृतासिरिति । विवृतः=कोशान्निष्कासितोऽसिर्येनेति विग्रहः । एवंजातीयान्याहिताग्न्यादित्वकल्पनया समाधेयानीत्याहुः । *इति बालमनोरमायां बहुव्रीहिसमासः***अथ भावकर्मप्रक्रिया ।अथ भावकर्मतिङ्प्रकरणं निरूप्यते ।लः कर्मणी॑त्यत्र सकर्मकेभ्यो धातुभ्यः कर्मणि कर्तरि च, अकर्मकेभ्यस्तु भावे कर्तरि च लकारा विहिताः । तेषु कर्तरि लकारा निरूपिताः । अथेदानीं भावकर्मणोर्लकारा निरूप्यन्ते इति प्रतिजानीते — अथेति । 'निरूप्यन्ते' इति शेषः । तत्रशेषात्कर्तरि परस्मैपदम्,॒अनुपराभ्यां कृञः॑ इत्यादिपरस्मैपदविधिषु प्राप्तेष्वाह — भावकर्मणोरिति तङिति ।