2-2-33 अजादिः अदन्तम् आ कडारात् एका सञ्ज्ञा समासः पूर्वम् द्वन्द्वे
index: 2.2.33 sutra: अजाद्यदन्तम्
द्वन्द्वे इति वर्तते। अजाद्यदन्तं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम्। उष्ट्रखरम्। उष्ट्रशशकम्। बहुष्वनियमः। अश्वरथेन्द्राः। इन्द्ररथाश्वाः। द्वन्द्वे घ्यजाद्यदन्तं विप्रतिषेधेन। इन्द्राग्नी। इन्द्रवायू। तपरकरणं किम्? अश्वावृषौ, वृषाश्वे इति वा।
index: 2.2.33 sutra: अजाद्यदन्तम्
इदं द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ । बहुष्वनियमः । अश्वरथेन्द्राः । इन्द्राश्वरथाः ।<!घ्यन्तादजाद्यदन्तं विप्रतिषेधेन !> (वार्तिकम्) ॥ इन्द्राग्नी ॥
index: 2.2.33 sutra: अजाद्यदन्तम्
द्वन्द्वे पूर्वं स्यात्। ईशकृष्णौ॥
index: 2.2.33 sutra: अजाद्यदन्तम्
अजाद्यदन्तम् - अजाद्यदन्तम् । इदमिति । अजादित्वे सत्यदन्तमित्यर्थः । ईशकृष्णाविति । अत्र कृष्णस्याऽदन्तत्वेऽप्यजादित्वाऽभावान्न पूर्वनिपातः । बहुष्वनियम इति । वक्तव्य॑ इति शेषः । ननु इन्द्राग्नी इत्यत्र घित्वादग्निशब्दस्य पूर्वनिपातः किं न स्यादित्यत आह — ध्यन्तादिति । ध्यन्तशब्देनद्वन्द्वे घी॑ति सूत्रं विवक्षितम् । ल्यब्लोपे पञ्चमी । विप्रतिषेधसूत्रेणद्वन्द्वे घी॑त्येतद्बाधित्वाअजाद्यदन्त॑मिति प्रवर्तते इत्यर्थः ।
index: 2.2.33 sutra: अजाद्यदन्तम्
अजाद्यदन्तम्॥ अजादीति पृथक् पदम्, विशेषणसमासो वा। अश्वेन्द्ररथा इति। रथशब्दस्य पश्चात्समासे रथाश्वेन्द्रा इत्यपि भवति। द्वन्द्वे घ्यन्तादजाद्यदन्तं विप्रतिषेधेनेति।'द्वन्द्वे घि' इत्यस्यावकाशः - पटुअगुप्तौ; ठजाद्यदन्तम्ऽ इत्यस्यावकाशः - उष्ट्रखरम्; इन्द्राग्नी इत्यत्रोभयप्राप्तौ परत्वाद् ठजाद्यदन्तम्ऽ इत्येतद्भवति विप्रतिषेधेनेति॥