द्वन्द्वे घि

2-2-32 द्वन्द्वे घि आ कडारात् एका सञ्ज्ञा समासः पूर्वम्

Kashika

Up

index: 2.2.32 sutra: द्वन्द्वे घि


पूर्वम् इति वर्तते। द्वन्द्वे समासे घ्यन्तं पूर्वं प्रयोक्तव्यम्। पटुगुप्तौ। मृदुगुप्तौ। अनेकप्राप्तावेकस्य नियमः, शेषे त्वनियमः। पटुमृदुशुक्लाः। पटुशुक्लमृदवः। द्वन्द्वे इति किम्? विस्पष्टपटुः।

Siddhanta Kaumudi

Up

index: 2.2.32 sutra: द्वन्द्वे घि


द्वन्द्वे घिसंज्ञं पूर्वं स्यात् । हरिश्च हरश्च हरिहरौ ।<!अनेकप्राप्तावेकत्र नियमोऽनियमः शेषे !> (वार्तिकम्) ॥ हरिगुरुहराः । हरिहरगुरवः ॥

Laghu Siddhanta Kaumudi

Up

index: 2.2.32 sutra: द्वन्द्वे घि


द्वन्द्वे घिसंज्ञं पूर्वं स्यात्। हरिश्च हरश्च हरिहरौ॥

Balamanorama

Up

index: 2.2.32 sutra: द्वन्द्वे घि


द्वन्द्वे घि - द्वन्द्वे घि ।पूर्व॑मित्यनुवर्तते । तदाह — पूर्वं स्यादिति । हरिहरापिति । हरिशब्दस्य घित्वात्पूर्वनिपातः ।ननु 'हरिहरगुरव' इत्यत्र गुरुशब्दस्यापि घित्वात्पूर्वनिपातः । स्यादित्यत आह — अनेकेति । अनेकस्य घिसंज्ञकपदस्य द्वन्द्वप्राप्तौ सत्यामेकस्य घिसंज्ञकस्य पूर्वनिपातनियमः । शेषेऽन्यस्मिन् घिसंज्ञकपदविषये पूर्वनिपातस्य विकल्प इत्यर्थः । इदंअल्पाच्तर॑मिति सूत्रे भाष्ये स्पष्टम् । जातिपक्षे तावदाकृतिं पुरस्कृत्य सर्वासु व्यक्तिषु तत्तच्छास्त्राणि सकृदेव प्रवर्तन्ते,सकृच्छतत्वात्, न तु प्रतिव्यक्ति, तथा सति प्रतिव्यक्त्यावृत्तिप्रसङ्गात् । ततश्च अनेकघिसंज्ञकसमवाये एकस्य घिसंज्ञकस्य पूर्वनिपाते सति पुनः शास्त्रं न प्रवर्तते, सकृत्प्रवृत्त्यैव शास्त्रस्य शान्ताकाङ्क्षत्वात् । व्यक्तिपक्षस्तु नेहाश्रीयते, लक्ष्यानुरोधादित्याहुः । हरिहरगुरव इति । हरगुरुशब्दयोर्न नियम इति भावः ।

Padamanjari

Up

index: 2.2.32 sutra: द्वन्द्वे घि


द्वन्द्वे घि॥ द्वन्द्वेऽनेकमिति प्रथमानिर्देशात्सर्वेषामेवोपसर्जनत्वादनियमे प्राप्ते वचनम्। अनेकप्राप्ताविति। आकृतौ पदार्थे समुदाये सकृल्लक्षणं प्रवर्तते, न प्रतिव्यक्त्यावृत्या। तत्रैकस्यैव पूर्वनिपातेन जातौ लक्षणं प्रवृतमेवेति न पुनः प्रवर्तते। नन्वाकृतिपक्षेऽपि पटुअगुप्तौ मृदुगुप्तावित्यादिषु बहुषु व्यक्तिषु यथा युगपत्प्रवर्तते, तथात्रापि प्रवर्तताम्? एवं मन्यते - एकस्य युगपदवध्यवधिमद्भावो विरोधान्न सम्भवति। न चान्तमपेक्ष्योभयोः पूर्वत्वमन्यतरेण व्यवधानादिति, अत्र च यदा पटुअमृद्वोर्द्वन्द्वं कृत्वा पश्चाच्छुक्लशब्दस्य द्वन्द्वः कियते तदाल्पाच्तरत्वातस्य पूर्वनिपाते शुक्लमृदुपटवः, शुक्लपटुअमृदव इति च भवति। विस्पष्टपटुअरिति। विस्पष्टशब्दः प्रवृत्तिनिमितस्य पाटवस्य विशेषणमिति विस्पष्ट्ंअ पटुअरिति विगृह्य'सुप्सुपा' इति समासः॥