द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्

2-2-3 द्वितीयतृतीयचतुर्थतुर्याणिअन्यतरस्याम् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः एकदेशिनि एकाधिकरणे

Kashika

Up

index: 2.2.3 sutra: द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्


एकदेशिना एकाधिकरणे इति वर्तते। षष्ठीसमासापवादोऽयं योगः। अन्यतरस्यां ग्रहणात् सोऽपि षष्ठीसमासो भवति। पूरणगुण 2.2.11 इति प्रतिषेधश्च अत एव अन्यतरस्यां ग्रहणसामर्थ्यान् न प्रवर्तते। द्वितीयं भिक्षायाः चतुर्थभिक्षा, भिक्षाचतुर्थं वा। तुर्यं भिक्षायाः तुर्यभिक्षा, भिक्षातुर्यं वा। तुरीयशब्दस्य अपीष्यते। तुरीयं भिक्षायाः तुरीयभिक्षा, भिक्षातुरीयं वा। एकदेशिना इत्येव, द्वितीयं भिक्षाया भिक्षुकस्य। एकाधिकरणे इत्येव, द्वितीयां भिक्षाणाम्।

Siddhanta Kaumudi

Up

index: 2.2.3 sutra: द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्


एतान्येकदेशिना सह प्राग्वद्वा । द्वितीयं भिक्षाया द्वितीयभिक्षा । एकदेशिना किम् । द्वितीयं भिक्षाया भिक्षुकस्य । अन्यतरस्यांग्रहणसामर्थ्यात् पूरणगुण - <{SK705}> इति निषेधं बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् ॥

Balamanorama

Up

index: 2.2.3 sutra: द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्


द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् - द्वितीयतृतीय । द्वितीयं भिक्षाया इति । विग्रहोऽयम् । भिक्षाया द्वितीयमर्धमित्यर्थः । द्वितीयभिक्षेति । द्वितीयशब्दस्य प्रथमानिर्दिष्टत्वात्पूर्वनिपातः ।परवल्लिङ्ग॑मिति स्त्रीत्वम् । द्वितीयं भिक्षाया भिक्षुकस्येति । भिक्षाया द्वितीयं भागं भिक्षुकस्येत्यन्वयः । 'भिक्षाया' इत्यवयवषष्ठी 'द्वितीय' मित्यत्रान्वेति ।द्वितीय॑मित्येतत्तुभिक्षुकस्ये॑त्यत्र कर्मत्वेनान्वेति । न लोके॑ति निषेधान्न षष्ठी । अत्रद्वितीय॑मित्यस्यभिक्षुकस्ये॑त्यनेन समासो न भवति, द्वितीयं प्रति भिक्षुकस्य एकदेशित्वाऽभावादित्यर्थः । ननु विभाषाधिकारेण विकल्पे सिद्धेऽन्यतरस्याङ्ग्रहणं व्यर्थमित्यत आह — अन्यतरस्यामिति । अन्यतरस्याङ्रग्रहणसामर्थ्यात्पक्षे षष्ठीसमास इत्यन्वयः । अन्यथा षष्ठपवादभूतेनानेन समासेन मुक्ते उत्सर्गो न प्रवर्तेत । महाविभाषाधिकारेअपवादेन मुक्ते उत्सर्गो न प्रवर्तते, इतिपारेमध्ये षष्ठआ वे॑ति वाग्रहणेन ज्ञापितत्वादिति भावः । ननुपूरणगुणे॑ति निषेधात्कथमिह षष्ठीसमास इत्यत आह — पूरणगुणेति निषेधं बाधित्वेति । अन्यथा अन्यतरस्याङ्ग्रहणवैयथ्र्यादिति भावः । [इत्येकदेशिसमासनिरूपणम्] ।

Padamanjari

Up

index: 2.2.3 sutra: द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्


द्विदीयतृतीयचतुर्थतुर्याण्यन्यतरस्यात्॥ अन्यतरस्यांग्रहणात्सोऽपि भवतीति ननु च पूरणप्रत्ययान्ता एवैते द्वितीयादयः, तत्र पूरणगुणसुहितेत्यादिना प्रतिषेधेन भवितव्यम्, यदापि'पूरणाद्भगे तीयादन्' इति स्वार्थिकोऽन्प्रत्ययः क्रियते, तदापि'पूरणगुणसुहितार्थ' इत्यर्थशब्दस्य प्रत्येकमभिसम्बन्धात्पूरणार्थग्रहणम्, न तु तदधिकारविहितप्रत्ययग्रहणमिति भवितव्यमेव प्रतिषेधेन, तत्कथं सोऽपि भवतीत्याह - पूरणगुणेत्यादि। वाक्यस्य महाविभाषयैव सिद्धत्वात्षष्ठीसमासप्राप्त्यर्थमेवान्यतरस्यांग्रहणमिति भावः। पूर्वं तु षष्ठीसमासापवादो योग इत्याद्यप्राप्त्यभिप्रायेणोक्तम्। यद्वा - सत्यस्मिन्योगे षष्ठीसमासप्रतिषेधस्यास्य च षष्ठीसमासबोधकत्वमविशिष्टमिति मत्वा तथोक्तम्। अयमपि योगः शक्योऽवक्तुम्, कथम्? समुदायावयवयोरौपचारिके सामानाधिकरण्ये सति द्वितीयभिक्षादि सिद्धम्, मुख्यार्थवृतौ षष्ठीसमासे तु भिक्षाद्वितीयमित्यादि भविष्यतीति। नैतत्सुष्ठूअच्यते, अनेनैव खल्वन्यतरस्यांग्रहणेन षष्ठीसमासः प्राप्यते, कथमस्मिन्योगेऽसति भविष्यति॥