क्त्वा च

2-2-22 क्त्वा च आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः उपपदम् तृतीयाप्रभृत्ल्नि

Kashika

Up

index: 2.2.22 sutra: क्त्वा च


अमा एव इति पूर्वयोगेऽनुवृत्तम्। तेन अन्यत्र न प्राप्नोतीति वचनमारभ्यते। क्त्वाप्रत्ययेन सह तृतीयाप्रभृतीनि उपपदान्यन्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। उच्चैः कृत्य। उच्चैः कृत्वा। अव्ययेऽयथाभिप्रेताऽख्याने 3.4.59 इति क्त्वाप्रत्ययः। समासपक्षे ल्यबेव। तृतीयाप्रभृतीनीत्येव, अलं कृत्वा। खलु कृत्वा।

Siddhanta Kaumudi

Up

index: 2.2.22 sutra: क्त्वा च


तृतीयाप्रभृतीन्युपपदानि क्त्वान्तेन सह वा समस्यन्ते । उच्चैः कृत्य । उच्चैः कृत्वा । अव्ययेऽयथाभिप्रेत - <{SK3381}> इति क्त्वा । तृतीयाप्रभृतीनीति किम् । अलं कृत्वा । खलु कृत्वा ॥

Balamanorama

Up

index: 2.2.22 sutra: क्त्वा च


क्त्वा च - क्त्वा च ।तृतीयाप्रभृतीनी॑ति पूर्वसूत्रमनुवर्तते । क्त्त्वेति तृतीयार्थे प्रथमा । टायांसुपां सुलुक्पूर्वसवर्णे॑ति पूर्वसवर्णदीर्घ इत्यपरे । तदाह — तृतीयेति । ननुउपदंशस्तृतीयाया॑मित्यतः प्रागेवसमानकर्तृकयो॑रिति क्त्वाविधेः पाठात्कथमुच्चैः कृत्वेत्युदाहरणमित्यत आह — अव्ययेऽयथेति ।अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ॑ इति सूत्रेणेत्यर्थः । अलं कृत्वेति ।अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा॑ इत्येतत्उपदंशस्तृतीयाया॑मित्यतः पूर्वमेव पठितम् । अतस्तद्विहितक्त्त्वो मान्तेन सह समासाऽभावान्न ल्यबिति भावः । इत्युपपदसमासाः ।

Padamanjari

Up

index: 2.2.22 sutra: क्त्वा च


क्त्वा च॥ क्त्वेति तृतीयान्तम्। ठातःऽ इत्याकारलोपः, यथा -'समासे' नञ्पूर्वे क्त्वे ल्यप्ऽ इति'क्त्वि स्कन्दिस्यन्द्योः' इति॥