2-1-8 यावत् अवधारणे आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा अव्ययीभावः अव्ययं
index: 2.1.8 sutra: यावदवधारणे
यावत् अवधारणे सुपा सह अव्ययीभावः समासः
index: 2.1.8 sutra: यावदवधारणे
'अवधारणा' (सङ्ख्यानिश्चयः) अस्मिन् अर्थे प्रयुक्तम् 'यावत्' इति अव्ययम् समर्थेन सुबन्तेन सह समस्यते । अयं समासः 'अव्ययीभावः' नाम्ना ज्ञायते ।
index: 2.1.8 sutra: यावदवधारणे
When the word 'यावत्' is used in the the meaning of अवधारणा (indication of a number, For example - 'as many'), it undergoes a समास with a related सुबन्त, and the समास is called अव्ययीभावसमास.
index: 2.1.8 sutra: यावदवधारणे
यावतित्येतदव्ययमवधारणे वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति। अवधारणम् इयत्तापरिद्धेदः। यावदमत्रं ब्राह्मणानामन्त्रयस्व। यावन्त्यमत्राणि सम्भवन्ति पञ्च षट् वा तावत आमन्त्रयस्व। अवधारणे इति किम्? यावदृत्तं तावद् भुक्तम्। न अवधारयामि कियन् मया भुक्तम् इति।
index: 2.1.8 sutra: यावदवधारणे
यावन्तः श्लोकास्तावन्तोऽच्युतप्रणामाः यावच्छ्लोकम् ॥
index: 2.1.8 sutra: यावदवधारणे
यावदवधारणे - यावदवधारणे । इयत्तापरिच्छेदे गम्ये यावदित्यव्ययं समस्यते, सोऽव्ययीभाव इत्यर्थः । यावन्त इति । यत्परिमाणं येषामिति विग्रहे॒यत्तदेतेभ्यः परिमाणे वतु॑बिति वतुप्प्रत्ययः । यावदित्यव्ययमेव समस्यते, विग्रहस्तु तद्धितान्तेनैव, नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात् । अवधारणे किम् । यावद्दत्तं तावद्भुक्तम् । इयद्भुक्तमिति नावधारयतीत्यर्थः ।