चतुष्पादो गर्भिण्या

2-1-71 चतुष्पादः गर्भिण्या आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन

Kashika

Up

index: 2.1.71 sutra: चतुष्पादो गर्भिण्या


चतुष्पाद्वाचिनः सुबन्ता गर्भिणीशब्देन समस्यन्ते, तत्पुरुषश्च समासो भवति। गोगर्भिणी। अजागर्भिणी। चतुष्पाज्जातिरिति वक्तव्यम्। इह मा भूत् कालाक्षी गर्भणी, स्वस्तिमती गर्भिणी। चतुष्पादः इति किम्? ब्राह्मणी गर्भिणी।

Siddhanta Kaumudi

Up

index: 2.1.71 sutra: चतुष्पादो गर्भिण्या


चतुष्पाज्जातिवाचिनो गर्भिणी शब्देन सह प्राग्वत् । गोगर्भिणी ।<!चतुष्पाज्जातिरिति वक्तव्यम् !> (वार्तिकम्) ॥ नेह । स्वस्तिमती गर्भिणी ।

Balamanorama

Up

index: 2.1.71 sutra: चतुष्पादो गर्भिण्या


चतुष्पादो गर्भिण्या - चतुष्पादो गर्भिण्या ।जातिग्रहणं कर्तव्य॑मिति वार्तिकमभिप्रेत्याह — चुत्ष्पाज्जातीति । गोगर्भिणीति । गर्भिणी चासौ गौश्चेति विग्रहः । विशेष्यस्य पूर्वनिपातार्थमिदं सूत्रम् । जातिरिति किम् । कालाक्षी गर्भिणी ।

Padamanjari

Up

index: 2.1.71 sutra: चतुष्पादो गर्भिण्या


चतुष्पाज्जातिरिति। केचिदाहुः - पोटादिसूत्राज्जातिग्रगणमनुवर्त्यमिति। अन्ये त्वाहुः - ये शब्दान्तरनिरपेक्षाश्चतुष्पाज्जातिवचनाः, त एवान्तरङ्गत्वाद् गृह्यन्ते, न तु कालाक्ष्यादयो यौगिकाः शब्दान्तरसंनिधानाच्चतुष्पाद्विषया इति। गर्भिणीशब्दस्य परनिपादार्थं वचनम्॥