पापाणके कुत्सितैः

2-1-54 पापाणके कुत्सितैः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः समानाधिकरणेन

Kashika

Up

index: 2.1.54 sutra: पापाणके कुत्सितैः


पापाणकशब्दौ कुत्सनाभिधायिनौ, तयोः पूर्वेण समासे परनिपातः प्राप्तः, पूर्वनिपतार्थम् इदमारभ्यते। पाप अणक इत्येते सुबन्ते कुत्सितवचनैः सह समस्येते, तत्पुरुषश्च समासो भवति। पापनापितः। पापकुलालः। अणकनापितः। अणककुलालः।

Siddhanta Kaumudi

Up

index: 2.1.54 sutra: पापाणके कुत्सितैः


पूर्वसूत्रापवादः । पापनापितः । आणककुलालः ॥

Balamanorama

Up

index: 2.1.54 sutra: पापाणके कुत्सितैः


पापाणके कुत्सितैः - पापाणके । पापशब्दोऽणकशब्दश्च कुत्सितवाचकैः समस्यते स तत्पुरुष इत्यर्थः । ननु विशेषणसमासेनैव सिद्धे किमर्थमिदमित्यत आह — पूर्वसूत्रेति । पापमस्यास्तीति मत्वर्थीयोऽर्शाअद्यच् । पापशब्दः पापवति वर्तते । अणकशब्दः कुरूपिणि वर्तते ।कुरूपकुत्सिताऽवद्यखेटगह्र्राऽणकाःसमाः॑ इत्यमरः । ततश्च पापाऽणकशब्दौ निन्दाहेतुभूतपापकुरूपात्मकप्रवृत्तिनिमित्तौ कुत्सनाभिधायिनौ । ततश्चानयोः पूर्वसूत्रेम समासे परनिपातः स्यादतः पूर्वनिपातनियमार्थमिदं सूत्रमित्यर्थः । पापनापित इति । पापश्चासौ नापितश्चेति विग्रहः । अणककुलाल इति । अणकश्चासौ कुलालश्चेति विग्रहः ।