तत्र

2-1-46 तत्र आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः सप्तमी क्तेन

Kashika

Up

index: 2.1.46 sutra: तत्र


तत्र इत्येतत् सप्तम्यन्तं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। तत्रभुक्तम्। तत्रकृतम्। तत्रपीतम्। ऐकपद्यमैकस्वर्यं च समासत्वात् भवति।

Siddhanta Kaumudi

Up

index: 2.1.46 sutra: तत्र


तत्रेत्येतत्सप्तम्यन्तं क्तान्तेन सह प्राग्वत् । तत्र भुक्तम् ॥

Balamanorama

Up

index: 2.1.46 sutra: तत्र


क्षेपे - क्षेपे । 'सप्तमी'क्तेने॑ति चानुवर्तते । तदाह — सप्तम्यन्तमित्यादि । अवतप्तेनकुलस्थितं त एतदिति ।स्थित॑मिति भावे क्तः । नकुलेन स्थितम् ।कर्तृकरणे कृता बहुल॑मिति समासः ।कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहण॑मिति परिभाषयानकुलस्थित॑शब्दोऽपि क्तान्तः, तेन सहावतप्ते इति सप्तम्यन्तस्याऽनेन समासे कृतेतत्पुरुषे कृती॑त्यलुक् । हे देवदत्त ! ते=तव, एतत्वस्थानम्, अवतप्ते नकुलस्थित॑मित्यन्वयः । यथा अवतप्तप्रदेशे नकुला न चिरं तिष्ठन्ति तथा कार्याण्युपक्रम्य तान्यनिर्वर्त्त्य तव इतस्ततो धावनमित्यर्थः । अव्यवस्थितोऽसीति निन्दा ज्ञेया ।

Padamanjari

Up

index: 2.1.46 sutra: तत्र


तत्रेत्येतत्सप्तम्यन्तमिति। तत्रभवानित्यादौ विभक्त्यन्तरेऽपि दर्शनादध्रकणप्रतिपादने तत्रशब्दादपि सप्तम्येवापेक्ष्येति मन्यते॥