2-1-44 सञ्ज्ञायाम् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः सप्तमी
index: 2.1.44 sutra: संज्ञायाम्
संज्ञायां विषये सप्तयन्तं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति। संज्ञा समुदायोपाधिः। तेन नित्यसमास एव अयम्, न हि वाक्येन संज्ञा गम्यते। अरण्येतिलकाः। अरण्येमाषाः। वनेकिंशुकाः। वने बिल्वकाः। कूपेपिशाचकाः। हलदन्तात् सप्तम्याः संज्ञायाम् 6.3.9 इत्यलुक्।
index: 2.1.44 sutra: संज्ञायाम्
सप्तम्यन्तं सुपा प्राग्वत् संज्ञायाम् । वाक्येन संज्ञानवगमान्नित्यसमासोऽयम् । अरण्येतिलकाः । वनेकसेरुकाः । हलदन्तात्सप्तम्या <{SK966}> इत्यलुक् ॥
index: 2.1.44 sutra: संज्ञायाम्
संज्ञायाम् - संज्ञायाम् ।सप्तमी॑त्यनुवर्तते । तदाह — सप्तम्यन्तमित्यादि । 'अरण्येतिलका' इति 'वनेकशेरुका' इति च संज्ञाशब्दौ ।हलदन्तात्सप्तम्याः॑ इत्यलुक् ।क्तेनाहो । अहोरात्रयोरवयवा इति विग्रहः । सप्तमीत्यनुवर्तते । क्तेनेति तदन्तग्रहणं । तदाह — अह्नो रात्रेश्चेति । अहरवयवस्योदाहरति — पूर्वाह्णकृतमिति । रात्र्यवयवस्योदाहरति — अपररात्रकृतमिति ।