2-1-41 सिद्धशुष्कपक्वबन्धैः च आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः सप्तमी
index: 2.1.41 sutra: सिद्धशुष्कपक्वबन्धैश्च
सप्तमी इति वर्तते। सिद्ध शुष्क पक्व बन्ध इत्येतैः सह सप्तम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति। साङ्काश्यसिद्धः। काम्पिल्यसिद्धः। शुष्क आतपशुष्कः। छायाशुष्कः। पक्व स्थालीपक्वः। कुम्भीपक्वः। बन्ध चक्रबन्धः। बहुलग्रहणस्य एव अयमुदाहरणप्रपञ्चः।
index: 2.1.41 sutra: सिद्धशुष्कपक्वबन्धैश्च
एतैः सप्तम्यन्तं प्राग्वत् । सांकाश्यसिद्धः । आतपशुष्कः । स्थालीपक्वः । चक्रबन्धः ॥
index: 2.1.41 sutra: सिद्धशुष्कपक्वबन्धैश्च
सिद्धशुष्कपक्वबन्धैश्च - सिद्धशुष्क ।सप्तमी॑त्यनुवर्तते । तदाह — एतैः सप्तम्यन्तमिति । साङ्काश्यसिद्ध इति । सङ्खाशेन निर्वृत्तं नगरं साङ्काश्यम् । तत्र सिद्धः=उत्पन्नो ज्ञातो वेत्यर्थः । आतशुष्क इति । आतपे शुष्क इति विग्रहः । स्थालीपक्व इति । स्थाल्यां पक्व इति विग्रहः ।चक्रबन्ध इति । चक्रे बन्ध इति विग्रहः । शौण्डादिगणे एतेषां पाठाऽभावात्पृथगुक्तिः ।
index: 2.1.41 sutra: सिद्धशुष्कपक्वबन्धैश्च
साङ्काश्यसिध्दिः काम्पिल्यसिध्द इति। सङ्काशेन निर्वृतं वनं साङ्कायम्। कम्पिलेन निर्वृतं काम्पिल्यम्। चातुर्थिकः सङ्काशादिभ्योण्यः तत्र तपसा सिध्द इत्यर्थः॥