2-1-38 अपेतापोढमुक्तपतितापत्रस्तैः अल्पशः आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः पञ्चमी
index: 2.1.38 sutra: अपेतापोढमुक्तपतितापत्रस्तैरल्पशः
अपेत अपोढ मुक्त पतित अपत्रस्त इत्येतैः सह पज्चम्यन्तं समस्यते, तत्पुरुषश्च समासो भवति. अपेत सुखापेतः. अपोढ कल्पनापोढः. मुक्त चक्रमुक्तः. पतित स्वर्गपतितः. अपत्रस्त तरङ्गापत्रस्तः. अल्पशः इति समासस्य अल्पविषयतामाचष्टे. अल्पा पञ्चमी संस्यते, न सर्वा. प्रासादात् पतितः, भोजनादपत्रस्तः इत्येवमदौ न भवति. कर्तृकरणे कृता बहुलम् 2.1.32 इत्यस्य एव अयम् प्रपञ्चः.
index: 2.1.38 sutra: अपेतापोढमुक्तपतितापत्रस्तैरल्पशः
एतैः सहाल्पं पञ्चम्यन्तं समस्यते स तत्पुरुषः । सुखापेतः । कल्पनापोढः । चक्रमुक्तः । स्वर्गपतितः । तरङ्गापत्रस्तः । अल्पशः किम् । प्रसादात्पतितः ॥
index: 2.1.38 sutra: अपेतापोढमुक्तपतितापत्रस्तैरल्पशः
अपेतापोढमुक्तपतितापत्रस्तैरल्पशः - अपेतापोढ । अल्पशः॑ इति स्वार्थे शस् अत एव निपातनात् । तदाह — अल्पं पञ्चम्यन्तमिति ।बह्वल्पार्था॑दिति शस्तु न भवति,बह्वल्पार्थान्मङ्गलवचन॑मिति वक्ष्यमाणत्वात् ।