भक्ष्येण मिश्रीकरणम्

2-1-35 भक्ष्येण मिश्रीकरणम् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः तृतीया

Kashika

Up

index: 2.1.35 sutra: भक्ष्येण मिश्रीकरणम्


मिश्रीकरनवाचि तृतीयान्तम् भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। खरविशदमभ्यवहार्यं भक्ष्यं, तस्य संस्कारकं मिश्रीकरणम्। हुडेन मिश्राः धानाः गुडधानाः। गुडपृथुकाः। वृत्तौ क्रियाया अन्तर्भावात् पूर्वोत्तरपदयोः सामर्थ्यम्।

Siddhanta Kaumudi

Up

index: 2.1.35 sutra: भक्ष्येण मिश्रीकरणम्


गुडेन धानाः गुडधानाः । मिश्रणक्रियाद्वारा सामर्थ्यम् ॥

Balamanorama

Up

index: 2.1.35 sutra: भक्ष्येण मिश्रीकरणम्


भक्ष्येण मिश्रीकरणम् - भक्ष्येण । मिश्रीक्रियते खाद्यं द्रव्यमनेनेति मिश्रीकरणं-गुडादि । तद्वाचकं तृतीयान्तं भक्ष्यवाचकेन समस्यत इत्यर्थः । कठिन द्रव्य-खाद्यम् । पृथुकादि भक्ष्यं विवक्षितम् । गुडधाना इति ।धाना भृष्टयवे स्त्रियः॑ इत्यमरः । गुडेन मिश्रा धाना इत्यर्थः । ननु गुडकरणत्वस्य मिश्रपदाऽपेक्षत्वान्न सामर्थ्यमित्यत आह — मिश्रेणेति । गुडेनेत्यस्य गुडकरणकमिश्रणे वृत्तेर्नाऽसामर्थ्यमिति भावः ।चतुर्थी । प्रत्ययग्रहणपरिभाषया चतुर्थीत्यनेन चतुथ्र्यन्तं गृह्रते । तदर्थ- अर्थ-बलि-हित-सुख-रक्षित-एषां द्वन्द्वः । चतुथ्र्यन्तम् एतैः षड्भिः समस्यते, स तत्पुरुष इति फलितम् । तदर्थेत्यत्र तच्छब्देन चतुथ्र्यन्तार्थो विवक्षितः । तस्मै चतुथ्र्यन्तार्थाय इदं तदर्थम् । 'अर्थेन नित्यसमासः' इति वक्ष्यमाणः समासः । चतुथ्र्यन्तवाच्यप्रयोजनकं यत्तत्तदर्थमिति पर्यवस्यति । तदाह — चतुथ्र्यन्तार्थायेत्यादिना । तदर्थेनेति । तदर्थेन समास इति यदुक्तं तत्प्रकृतिविकृतिभाव एव भवति, न त्वन्यत्रेत्यर्थः । कुत इत्यत आह — बलिरक्षितेति । यदि तादथ्र्यमात्रेऽयं समासः स्यात्प्रकृतिविकृतिभाव एवेति नोच्येत, तर्हि बलिरक्षितग्रहणं व्यर्थं स्यात् । भूतेभ्यो बलिः, गोभ्यो रक्षितं तृममित्यत्रापि बलेर्भूतार्थतया, रक्षिततृणस्य गवार्थतया च तदर्थेत्येव समाससिद्धेरिति भावः । यूपायेति । अत्र चुत्रथ्यन्तवाच्ययूपार्थं दारु, अतो दारुशब्देन यूपायेत्यस्य समासः, यूपस्य दारुविकृतित्वाच्च, तक्षादिना अष्टाश्रीकृतवृक्षस्यैव यूपशब्दार्थत्वात् । अथ प्रकृतिविकृतिभावग्रहणस्य प्रयोजनमाह — नेहेति । रन्धनायेति । पाकायेत्यर्थः ।रध हिंसायाम् । इह पाको विवक्षितः । भावे ल्युट्, अनादेशः ।रधिभजोरची॑ति नुम् । स्थाल्याश्चतुथ्र्यन्तवाच्यपाकार्थत्वेऽपि प्रकृतिविकृतिभावविरहान्न समासः । नन्वओभ्यो घासः अआघासः, धर्माय नियमो धर्मनियम इत्यादौ कथं तदर्थेन समासः, प्रकृतिविकृतिभावविरहादित्यत आह — अआघासादयस्त्विति । न चैवंरन्धनायस्थाली॑त्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृतिविकृतिभावनियमो व्यर्थ इति वाच्यं, शाब्दबोधे सम्बन्धत्वतादथ्र्यन्तवकृतवैलक्षण्येन उक्तनियमसाफल्यात् । एवञ्चरन्धनस्य स्थाली॑ति सम्बन्धत्वेन भाने षष्ठीसमास इष्ट एव । तादथ्र्यत्वेन भाने चतुर्थीसमासवारणाय तु प्रकृतिविकृतिभावनियमाश्रयणमित्यास्तां तावत् । तदेवं तदर्थेत्यंशः प्रपञ्चितः । अथेदानीमर्थशब्देन चतुथ्र्यन्तस्य समासे विशेषमाह — अर्थेनेति । अर्थशब्देन चतुथ्र्यन्तस्य नित्यसमास इति वक्तव्यम् । अन्यथा विभाषाधिकाराद्विकल्पः स्यात् । विशेष्यस्य प्रधानस्य यल्लिङ्गं तल्लिङ्गमित्यपि वक्तव्यम् । अन्यथा अर्थशब्दस्य नित्यं पुंलिङ्गत्वात्परवल्लिङ्ग॑मिति सर्वत्र पुंलिङ्गतैव स्यादित्यर्थः । अर्थशब्दोऽत्र वस्तुपरः ।अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु॑ इत्यमरः । इहोपकारकं वस्तु विवक्षितमित्यभिप्रेत्योदाहरति — द्विजार्थ इति । तत्र द्विजायाऽयमित्यस्वपदविग्रहः । तत्रा.ञर्थशब्दस्थानेऽयमिति शब्दः, नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात् । द्विजायेति तादथ्र्यचतुर्थी । तदन्तस्याऽर्थशब्देन समासो विशेष्यसूपशब्दस्य पुंलिङ्गत्वात्समासस्य पुंलिङ्गता च । द्विजस्यो कारकः सूप इत्यर्थः । द्विजार्थेति । द्विजायेयमिति विग्रहः । अर्थशब्दस्य नित्यपुंलिङ्गत्वेऽपिपरवल्लिङ्ग॑मिति पुंलिङ्गं बाधित्वाऽनेन विशेष्यलिङ्गानुसारेण स्त्रीलिङ्गता । द्विजार्थं पय इति । द्विजायेदमिति विग्रहः । अत्र विशेष्यलिङ्गानुसारान्नपुंसकत्वम् । भाष्ये तु चतुर्थ्यैव तादथ्र्यस्योक्तत्वात्उक्तार्थानामप्रयोगः॑ इति न्यायेनाऽर्थशब्देन विग्रहाऽप्रसक्तेर्नित्यसमासत्वं न्यायसिद्धमेव ।गुरोरिदं गुर्वर्थ॑मित्यादाविव लिङ्गमपि लोकत एव सिद्धमिति वार्तिकमिदं प्रत्याख्यातम् । भूतबलिरिति । भूतेभ्यो बलिरिति विग्रहः । तादथ्र्यचतुथ्र्यन्तस्य बलिशब्देन समासः । गोहितमिति । गोभ्यो हितमिति । विग्रहः । गवामनुकूलमित्यर्थः ।हितयोगे चे॑ति शेषषष्ठपवादश्चतुर्थी॑ । तदन्तस्य हितशब्देन समासः । गोरक्षितमिति ।तृणादिक॑मिति शेषः । गोभ्यो रक्षितमिति विग्रहः । तादथ्र्यचतुथ्र्यन्तस्य रक्षितशब्देन समासः ।

Padamanjari

Up

index: 2.1.35 sutra: भक्ष्येण मिश्रीकरणम्


खरविशदमिति। खरमु कठिनम्, विभक्तावयवम्; खरं च तद्विशदं च खरविशदम्, हनुचलनेनादनीयमित्यर्थः। यदभ्यवहार्यं तद्भक्ष्यमित्युच्यते; तत्रैव यदन्तस्य एरजन्तस्य च भक्षयते रूढत्वात्। भक्षयतिस्त्वन्यत्रापि भवति-अब्भक्षः, वायुभक्ष इति। गौणोऽत्र भक्षयतिरित्यन्ये ॥