अन्नेन व्यञ्जनम्

2-1-34 अन्नेन व्यञ्जनम् आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः तृतीया

Kashika

Up

index: 2.1.34 sutra: अन्नेन व्यञ्जनम्


तृतीया इति वर्तते। व्यंज्ञवाचि तृतीयान्तमनवाचिना सुबन्तेन सहा समस्यते, विभाषा तत्पुरुषश्च समासो भवति। संस्कार्यमन्नं, संस्कारकं व्यञ्जनम्। दध्ना उपसिक्त ओदनः दध्योदनः। क्षीरौदनः। वृत्तौ क्रियाया अन्तर्भावादन्नव्यञ्जनयोः सामर्थ्यम्।

Siddhanta Kaumudi

Up

index: 2.1.34 sutra: अन्नेन व्यञ्जनम्


संस्कारकद्रव्यवाचकं तृतीयान्तमन्नेन प्राग्वत् । दध्ना ओदनो दध्योदनः । इहान्तर्भूतोपसेकक्रियाद्वारा सामर्थ्यम् ॥

Balamanorama

Up

index: 2.1.34 sutra: अन्नेन व्यञ्जनम्


अन्नेन व्यञ्जनम् - अन्ने व्यञ्जनम् । व्यञ्जनशब्दं व्याचष्टे — संस्कारेति । संस्क्रियते गुणविशेषवतया क्रियते अनेनेति संस्कारः=उपसेकादिसाधनं दद्यादि, त्दावचकमित्यर्थः । अन्ननेति । अन्नम्-ओदनः । तद्वाचकशब्देनेत्यर्थः ।भिस्सा स्त्री भक्तमन्धोऽन्न॑मिति कोशः । दध्योदन इति । नन्विह दध्नेति करणत्वस्योपसिक्तपदापेक्षत्वादसामर्थ्यात्कथमिह समास इत्यत आह — अन्तर्भूतेति । उपसेकक्रियां विना दध्नोऽन्नसंस्कारकत्वानुपपत्त्या दध्नेत्यस्य दधिकरणकोपसेके वृत्तेर्नाऽसामर्थ्यामिति भावः । तदुक्तं भाष्ये — ॒युक्तार्थसंप्रत्ययाच्च सामर्थ्य॑मिति ।

Padamanjari

Up

index: 2.1.34 sutra: अन्नेन व्यञ्जनम्


दध्योदन इति। ननु च नेह क्रिया श्रूयते, न चान्तरेण क्रियां द्रव्याणां परस्परेण सम्बन्ध इत्यसामर्थ्यादत्र समासो न प्राप्नोति, अथासप्यपि सामर्थ्ये वचनाप्समासः? इहापि तर्हि स्यात् - किं दध्ना, ओदनो भूज्यतामिति, तत्राह - वृतौ क्रियाया अन्तर्भावादिति। स्वभावादेव वृतावन्तर्भूता क्रियेति तद्द्वारकस्य सम्बन्धस्य सद्भावात्सामर्थ्यमित्यर्थः॥