2-1-33 कृत्यैः अधिकार्थवचने आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः तृतीया कर्तृकरणे
index: 2.1.33 sutra: कृत्यैरधिकार्थवचने
स्तुतिनिन्दाप्रयुक्तमध्यारोपितार्थवचनमधिकार्थवचनम्। कर्तृकरणयो या तृतीया तदन्तं सुबन्तं कृतैः सह समस्यतेऽधिकार्थवचने गम्यमाने विभाषा, तत्पुरुषश्च समासो भवति। कर्ता काकपेया नदी। श्वलेह्रः कूपः। करणम् बाष्पच्छेद्यानि तृणानि। क्ण्टकसञ्चेय ओदनः। पूर्वस्या एव अयं प्रपञ्चः। कृत्यग्रहणे यण्ण्यतोर्ग्रहणं कर्तव्यम्। इह मा भूत्, काकैः पातव्या इति।
index: 2.1.33 sutra: कृत्यैरधिकार्थवचने
स्तुतिनिन्दाफलकमर्थवादवचनमधिकार्थवचनं तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत् । वातच्छेद्यं तृणम् । काकपेया नदी ॥
index: 2.1.33 sutra: कृत्यैरधिकार्थवचने
कृत्यैरधिकार्थवचने - कृत्यैरधिकार्थवचने । अर्थवादवचनमिति । असदुक्तरित्यर्थः । वातच्छेद्यमिति । वातेन च्छेद्यमिति विग्रहः । छेत्तुं योग्यमित्यर्थः ।ऋहलोण्र्य॑दिति कृत्यप्रत्ययः । कोमलत्वेन स्तुतिः, दुर्वलत्वेन निन्दा वा । काकपेयेति ।अचो य॑दिति यत् ।ईद्यती॑ति गुणः । अत्र पूर्णाम्भस्त्वेन स्तुतिः, अल्पाम्भस्त्वेन निन्दा वा ।
index: 2.1.33 sutra: कृत्यैरधिकार्थवचने
स्तुतिनिन्दाप्रयुक्तमिति। स्तुत्या निन्दया च प्रवर्तितं स्तोतुं निन्दितं च कृतमित्यर्थः। अध्यारोपितार्थवचनमिति। असन्नेवारोपितोऽध्यारोपितः। काकपेयेति। एवं नाम पूर्णतोया नदी यतटस्थैः काकैरपि शक्या पातुमिति स्तुतिः; एवं नामाल्पतोया चत्काकैरपि शक्या पातुमिति निन्दा; उभयत्र शक्यार्थे कृत्यः। श्वलेह्य इति। एवं नामाशुचिः कूपो यज्जलं श्वान एव लेढुअमर्हन्तीति निन्दा; अह्रार्थे कृत्यः। बाष्पच्छेद्यानीति। एवं नाम कोमलानि तृणानि यद्वाष्पेणापि छेतुं शक्यानीति स्तुतिः; एवं नाम कथितानि तृणानि यद्वाष्पेणापि छेतुं शक्यानीति निन्दा। कण्टकसंचेय इति। एवं नाम क्लिन्न ओदनो यत्कण्टकैः शक्यः संचेतुमिति स्तुतिः; एवं नामाल्प ओदनो यत्कण्टकैः संचीयत इति निन्दा। पूर्वस्यैवायं प्रपञ्चेति। यद्यपि स्तुतिनिन्दापरत्वात्क्रियोपादानस्य कर्तृकरणयोर्गौणत्वम्, तथापि बहुलवचनात्पूर्वेणैव सिध्दम्, तथा च काकपीता नदात्यत्राकृत्यैरप्यधिकार्थवचनैः समासो दृश्यते, अतः प्रपञ्च एवायम्, नाप्राप्तविधिः, नापि नियम इत्यर्थः॥