2-1-29 अत्यन्तसंयोगे च आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः द्वितीया कालाः
index: 2.1.29 sutra: अत्यन्तसंयोगे च
कालाः इति वर्तते। क्तेन इति निवृत्तम्। अत्यन्तसंयोगः कृत्स्नसंयोगः, कालस्य स्वेन सम्बन्धिना व्याप्तिः। कालवाचिनः शब्दा द्वितीयान्ता अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति। मुहूर्तं सुखम् मुहूर्तसुखम्। सर्वरात्रकल्पाणी। सर्वरात्रशोभना।
index: 2.1.29 sutra: अत्यन्तसंयोगे च
काला इत्येव । अक्तान्तार्थं वचनम् । मुहूर्तं सुखं मुहूर्तसुखम् ॥
index: 2.1.29 sutra: अत्यन्तसंयोगे च
अत्यन्तसंयोगे च - अत्यन्तसंयोगे च । काला इत्येवेति । तेनात्यन्तसंयोगे कालवाचिनो द्वितीयान्ताः सुबन्तेन सह वा समस्यन्त इति लभ्यत इत्यर्थः । ननु 'कालाः' इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्याअह — अक्तान्तार्थमिति । अत्र क्तेनेति निवृत्तमिति भावः । मुहूर्तं सुखमिति । अत्यन्त संयोगे द्वितीया । मुहूर्तव्यापि सुखमित्यर्थः ।