सामि

2-1-27 सामि आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः द्वितीया क्तेन

Kashika

Up

index: 2.1.27 sutra: सामि


सामि इत्येतदव्ययमर्धशब्दपर्यायः, तस्य असत्त्ववाचित्वाद् द्वितीयया न अस्ति सम्बन्धः। तत् सुबन्तं क्तन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति। सामिकृतम्। सामिपीतम्। समिभुक्तम्। ऐकपद्यमैकस्वर्यं च समासत्वद् भवति।

Siddhanta Kaumudi

Up

index: 2.1.27 sutra: सामि


सामिकृतम् ॥

Balamanorama

Up

index: 2.1.27 sutra: सामि


सामि - सामि ।सामी॑त्यव्ययमर्धे वर्तते । तत्-क्तान्तप्रकृतिकसुबन्तेन समस्यत इत्यर्थः । सामिकृतमिति । समासाऽभावे तु तद्धितवृत्तौसामिकार्ति॑रिति स्यादिति भावः ।

Padamanjari

Up

index: 2.1.27 sutra: सामि


तस्यासत्ववाचित्वादिति। द्रव्याधारा हि कर्मशक्तिः; अतो द्रव्यवाचिन एव द्विताया भवति, नाद्रव्यवाचिन इत्यर्थः॥