1-3-92 वृद्भ्यः स्यसनोः धातवः कर्तरि कर्तरि परस्मैपदम् वा
index: 1.3.92 sutra: वृद्भ्यः स्यसनोः
द्युतादिष्वेव वृतादयः पठ्यन्ते। वृतु वर्तते, वृधु वृद्धौ शृधु शब्दकुत्सायाम्, स्यन्दू प्रस्रवणे, कृपू सामर्थ्ये, एतेभ्यो धातुभ्यः स्ये सनि च परतो वा परस्मैपदं भवति। वृत् वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। वर्तिष्यते। अवर्तिष्यत। विवर्तिषते। वृद्ः वर्त्स्यति। अवर्त्स्यत्। विवृत्सति। वर्धिष्यते। अवर्धिष्यत। विवर्धिषते। स्यसमोः इति किम्? वर्तते।
index: 1.3.92 sutra: वृद्भ्यः स्यसनोः
वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च ॥
index: 1.3.92 sutra: वृद्भ्यः स्यसनोः
वृतादिभ्यः पञ्चभ्यो वा परस्मैपदं स्यात्स्ये सनि च ॥
index: 1.3.92 sutra: वृद्भ्यः स्यसनोः
वृद्भ्यः स्यसनोः - वृद्भ्यः । बहुवचनाद्वृतादिभ्य इति गम्यते ।शेषात्कर्तरी॑त्यतः परस्मैपदमित्यनुवर्तते, 'वा क्यषः' इत्यतो वेति च । तदाह — वृतादिभ्य इति ।
index: 1.3.92 sutra: वृद्भ्यः स्यसनोः
'स्यसनोः' इति सत्सप्तमी। द्यौ तादिष्वेव वृतादयः पठ।ल्न्त इति। यद्येवमियं प्राप्तिर्वृद्भ्यः पूर्वां प्राप्तिं बाधेत, ततश्च अवृतत्, अवर्तिष्टेति लुङ् इविकल्पो न स्यात् तथा चोतरत्र चकारः क्रियते-इमां प्राप्तिं पक्षे इतराप्राप्तिर्न बाधेतेति, द्यौतादिपाठसार्थ्यात्सोऽपि भविष्यति। यद्वा-लुङीत्यत्र स्वरयिष्यते, वर्त्यतीत्यादौ'न वृद्भ्यश्चतुर्भ्यः' इति इट्प्रतिषेधः॥