द्युद्भ्यो लुङि

1-3-91 द्युद्भ्यः लुङि धातवः कर्तरि कर्तरि परस्मैपदम् वा

Kashika

Up

index: 1.3.91 sutra: द्युद्भ्यो लुङि


वा इत्येव। द्युत दीप्तौ। तत्साहचर्याद् लुठादयोऽपि कृपू पर्यन्तास् तथा एव व्यपदिश्यन्ते। बहुवचननिर्देशादाद्यर्थो भवति। अनुदात्तेत्त्वान् नित्यम् एव आत्मनेपदे प्राप्ते द्युतादिभ्यो लुङि वा परस्मैपदं भवति। व्यद्युतत्, व्यद्योतिष्ट। अलुठत्, अलोठिष्ट। लुङि इति किम्? द्योतते।

Siddhanta Kaumudi

Up

index: 1.3.91 sutra: द्युद्भ्यो लुङि


द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादिसूत्रेण परस्मैपदेऽङ् । अद्युतत् । अद्योतिष्ट ।{$ {!742 श्विता!} वर्णे$} । श्वेतते । शिश्विते । अश्वितत् । अश्वेतिष्ट ।{$ {!743 ञिमिदा!} स्नेहने$} । मेदते ॥

Laghu Siddhanta Kaumudi

Up

index: 1.3.91 sutra: द्युद्भ्यो लुङि


द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादीत्यङ् । अद्यतत्, अद्योतिष्ट । अद्योतिष्यत ॥ एवं ॥ {$ {! 5 श्विता !} वर्णे $} ॥ {$ {! 6 ञिमिदा !} स्नेहने $} ॥ {$ {! 7 ञिष्विदा !} स्नेहनमोचनयोः $} ॥ मोहनयोरित्येके ॥ ञिक्ष्विदा चेत्येके $} ॥ {$ {! 8 रुच !} दीप्तावभिप्रीतौ च $} ॥ {$ {! 9 घुट !} परिवर्तने $} ॥ {$ {! 10 शुभ !} दीप्तौ $} ॥ {$ {! 11 क्षुभ !} संचलने $} ॥ {$ {! 12-13 णभ तुभ !} हिंसायाम् $} ॥ {$ {! 14-15-16 स्रंसु भ्रंसु ध्वंसु !} अवस्रंसने $} ॥ ध्वंसु गतौ च ॥ {$ {! 17 स्रम्भु !} विश्वासे $} ॥ {$ {! 18 वृतु !} वर्तने $} ॥ तर्तते । ववृते । वर्तिता ॥

Balamanorama

Up

index: 1.3.91 sutra: द्युद्भ्यो लुङि


द्युद्भ्यो लुङि - द्युद्भ्यो लुङि । बहुवचनात् द्युतादिभ्य इति गम्यते । दिग्योगे पञ्चमी ।तस्मादित्त्युत्तरस्ये॑ति परिभाषया परस्येति लभ्यते ।शेषात्कर्तरी॑त्यतः परस्मैपदमित्यनुवर्तते । तदाह — द्युतादिभ्य इति । परस्मैपदे अङिति । आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः । तदाह — द्युतादिभ्य इति । परस्मैपदे अङिति । आत्मनेपदपक्षे सिजेव नत्वङ्, पुषादिसूत्रे परस्मैपदग्रहणादिति भावः । तदाह — अद्योतिष्टेति । इआता वर्णे इति । आत्मनेपदपक्षे रूपम् । एवमग्रेऽपि द्युतादौ लुङि रूपभेदो ज्ञेयः । ञि मिदा स्नेहने इति । ञिरित् 'ञीतः क्तः' इत्येतदर्थः ।

Padamanjari

Up

index: 1.3.91 sutra: द्युद्भ्यो लुङि


द्यौतेरेकत्वाद्वहुवचनमनुपपन्नमित्याशङ्क्याह-तत्साहचर्यादिति। च्छत्रिन्यायेनेति भावः। लुठादयोऽपीति। प्रत्यासन्नानामेव साहचर्यात् प्रतीतिः स्यादित्याशङ्कामपनेतुं दूरवर्तिनामुपादानम्। क्वचित् श्वित्यादय इत्यनन्तराणामेव पाठःष कृपूपर्यन्ता इति। तदनन्तरं वृत्करणाद एतदुक्तं भवतीत्याह-बहुवचननिर्देशादिति। व्यद्यौतदिति।'पुषादि' इति सूत्रेणाङ्। न च तत एवाङ्विधानात् परस्मैपदं शक्यं विज्ञातुम; नित्यत्वप्रसङ्गात्, लुङेऽन्यत्रापि प्रसङ्गच्च। अनुदातेत्वं तु युजर्थं स्यात्॥