1-3-85 विभाषा अकर्मकात् धातवः कर्तरि कर्तरि परस्मैपदम् रमः
index: 1.3.85 sutra: विभाषाऽकर्मकात्
रमः उपातिति च वर्तते। पूर्वेण नित्ये परस्मैपदे प्राप्ते विकल्प आरभ्यते। उपपूर्वद् रमतेरकर्मकाद् विभाषा परस्मैपदं भवति। यावद् भुक्तम् औपरमति, यावद् भुक्तमुपरमते। निवर्तते इत्यर्थः।
index: 1.3.85 sutra: विभाषाऽकर्मकात्
उपाद्रमेरकर्मकात्परस्मैपदं वा । उपरमति । उपरमते वा । निवर्तत इत्यर्थः ॥