व्याङ्परिभ्यो रमः

1-3-83 व्याङ्परिभ्यः रमः धातवः कर्तरि कर्तरि परस्मैपदम्

Kashika

Up

index: 1.3.83 sutra: व्याङ्परिभ्यो रमः


रमु क्रीडायम्। अनुदात्तेत्त्वदात्मनेपदे प्राप्ते प्रस्मैपदं विधीयते। विआङ् परि इत्येवं पूर्वात् रमतेः परस्मैपदं भवति। विरमति। आरमति। परिरमति। एतेभ्यः इति किम्? अभिरमते।

Siddhanta Kaumudi

Up

index: 1.3.83 sutra: व्याङ्परिभ्यो रमः


विरमति ॥

Laghu Siddhanta Kaumudi

Up

index: 1.3.83 sutra: व्याङ्परिभ्यो रमः


रमु क्रीडायाम्॥ विरमति॥