1-3-83 व्याङ्परिभ्यः रमः धातवः कर्तरि कर्तरि परस्मैपदम्
index: 1.3.83 sutra: व्याङ्परिभ्यो रमः
रमु क्रीडायम्। अनुदात्तेत्त्वदात्मनेपदे प्राप्ते प्रस्मैपदं विधीयते। विआङ् परि इत्येवं पूर्वात् रमतेः परस्मैपदं भवति। विरमति। आरमति। परिरमति। एतेभ्यः इति किम्? अभिरमते।
index: 1.3.83 sutra: व्याङ्परिभ्यो रमः
विरमति ॥
index: 1.3.83 sutra: व्याङ्परिभ्यो रमः
रमु क्रीडायाम्॥ विरमति॥