1-3-81 प्रात् वहः धातवः कर्तरि कर्तरि परस्मैपदम्
index: 1.3.81 sutra: प्राद्वहः
वह प्राप्ने स्वरितेत्। तत्र कर्त्रभिप्रायक्रियाफलविवक्षायामात्मनेपदे प्राप्ते परस्मैपदं विधीयते। प्रपूर्वाद् वहतेः प्रस्मैपदम् भवति। प्रवहति, प्रवहतः, प्रवहन्ति। प्रातिति किम्? आवहते।
index: 1.3.81 sutra: प्राद्वहः
प्रवहति ॥
index: 1.3.81 sutra: प्राद्वहः
प्रवहति॥
index: 1.3.81 sutra: प्राद्वहः
प्राद्वहः - प्रद्वहः । प्रपूर्वाद्वहेः परस्मैपदमित्यर्थः । वहेः स्वरितेत्त्वात्कर्तृगामिन्यात्मनेपदे प्राप्ते तत्राप्यनेन परस्मैपदम् ।