समुदाङ्भ्यो यमोऽग्रन्थे

1-3-75 समुदाङ्भ्यः यमः अग्रन्थे धातवः आत्मनेपदम् कर्तरि कर्त्रभिप्राये क्रियाफले

Kashika

Up

index: 1.3.75 sutra: समुदाङ्भ्यो यमोऽग्रन्थे


कर्त्रभिप्राये इति वर्तते। समुदाङित्येवं पूर्वाद् यमेः कर्त्रभिप्राये क्रियाफले आत्मनेपदं भवति, ग्रन्थविशयश्चेत् प्रयोगो न भवति। व्रीहीन् संयच्छते। भारमुद्यच्छते। वस्त्रमायच्छते। आङ्पूर्वादकर्मकाताङो यमहनः 1.3.28 इति सिद्धम् एवाऽत्मनेपदम्। सकर्मकार्थम् इदं पुनर्ग्रहणम्। अग्रन्थे इति किम्? उध्यच्छति चिकित्सां वैद्यः। कर्त्रभिप्राये इत्येव, संयच्छति। उद्यच्छति। आयच्छति।

Siddhanta Kaumudi

Up

index: 1.3.75 sutra: समुदाङ्भ्यो यमोऽग्रन्थे


अग्रन्थे इति च्छेदः । व्रीहीन्संयच्छते । भारमुद्यच्छते । वस्त्रमायच्छते । अग्रन्थे किम् । उद्यच्छति वेदम् । अधिगन्तुमुद्यमं करोतीत्यर्थः । कर्त्रभिप्राये इत्येव ।

Balamanorama

Up

index: 1.3.75 sutra: समुदाङ्भ्यो यमोऽग्रन्थे


समुदाङ्भ्यो यमोऽग्रन्थे - समुदाङ्भ्यो । सम्, उत्, आङ् एतत्पूर्वादग्रन्थविषयकाद्यमेरात्मनेपदमित्यर्थः । व्रीहीन्संयच्छते इति । संगृह्णातीत्यर्थः । भारमुद्यच्छते इति । उदृह्णातीत्यर्थः । वरुआमायच्छते इति । कटआदौ निबध्नातीत्यर्थः । कत्र्रभिप्राये इत्येवेति । व्रीहीन् संयच्छतीति । परार्थं संगृह्णातीत्यर्थः । 'आङो यमहनः' इत्येव सिद्धे आड्ग्रहणं सकर्मकार्थम्, तस्य अकर्मकादेव प्रवृत्तेरिति बोध्यम् ।