लियः सम्माननशालीनीकरणयोश्च

1-3-70 लियः सम्माननशालीनीकरणयोः च धातवः आत्मनेपदम् कर्तरि णेः प्रलम्भने

Kashika

Up

index: 1.3.70 sutra: लियः सम्माननशालीनीकरणयोश्च


णेः इति वर्तते। अकर्त्रभिप्रायार्थोऽयमारम्भः। लीङ् श्लेषणे इति दिवादौ पठ्यते ली श्लेषणे इति च क्र्यादौ। विशेषाभावाद् द्वयोरपि ग्रहणम्। लियो ण्यन्तात् संमानने शालीनीकरणे च वर्तमानादात्मनेपदं भवति। चशब्दात् प्रलम्भने च। सम्माननं पूजनम् जटाभिरालापयते। पूजां समधिगच्छति इत्यर्थः। शालीनीकरणं न्यग्भावनम् श्येनो वर्तिकामुल्लापय्ते। न्यक्करोति इत्यर्थः। प्रलम्भने कस्त्वामुल्लापयते। विसंवादयति इत् यर्थः। विभाषा लीयतेः 6.1.51 इति वा आत्वं विधीयते। तदस्मिन् विषये नित्यमन्यत्र विकल्पः। व्यवस्थितविभाषा हि सा। सम्माननादिषु इति किम्? बालकमुल्लापयति।

Siddhanta Kaumudi

Up

index: 1.3.70 sutra: लियः सम्माननशालीनीकरणयोश्च


लीङ्लियोर्ण्यन्तयोरात्मनेपदं स्यारदकर्तृगेऽपि फले पूजाभिभवयोः प्रलम्भने चार्थे । जटाभिर्लापयते । पूजामधिगच्छतीत्यर्थः । श्येनो वार्तिकामुल्लापयते । अभिभवतीत्यर्थः । बालमुल्लापयते । वञ्चयतीत्यर्थः ॥

Balamanorama

Up

index: 1.3.70 sutra: लियः सम्माननशालीनीकरणयोश्च


लियः सम्माननशालीनीकरणयोश्च - लियः संमानन । 'लिय' इतिलीलीङोग्र्रहणम् । 'अनुदात्तङितः' इत्यत् आत्मनेपदमिति, 'णेरणौ' इत्यतो णेरिति चानुवर्तते ।णिचश्चे॑ति सिद्देऽकत्र्रभिप्रायार्थमिदम् । संमाननं - पूजालाभः । शालिनीकरणम् - अभिनवः । चकारात्गृधिवच्च्यो॑रितिपूर्वसूत्रात्प्रलम्भनग्रहणं समुच्चीयते । तदाह — लीङ्लियोरित्यादिना ।

Padamanjari

Up

index: 1.3.70 sutra: लियः सम्माननशालीनीकरणयोश्च


विशेषाभावादिति। निरनुबन्धकपरिभाषा तु'वामदेवाद् ड।ल्ड्ड।लै' इत्यत्र ज्ञापिता प्रत्ययग्रहणविषयैवेति मन्यते। संमानने शालीनीकरणे च वर्तमानादिति। संमाननं विषयः,न धात्वर्थः। यदाह - पूजामधिगच्छतीत्यर्थ इति। धात्वर्थे तु पूजयतीति वाच्यं स्यात्, यथा न्यक्करोतीत्यर्थ इति। अकर्मकश्चायचमस्मिन् प्रयोगे पूजाख्यस्य कर्मण आत्मनेपदसहितेन धातुनैवोपातत्वात् पुत्रीयतीतिवदित्याहुः। जटाभिरिति। हेतौ तृतीया, यस्य हि जटाः सन्ति लोके स पूज्यते॥