ज्ञाश्रुस्मृदृशां सनः

1-3-57 ज्ञाश्रुस्मृदृशां सनः धातवः आत्मनेपदम् कर्तरि

Kashika

Up

index: 1.3.57 sutra: ज्ञाश्रुस्मृदृशां सनः


ज्ञा श्रु समृ दृशित्येतेषां सन्नन्तानामात्मनेप्दं भवति। तत्र जानातेः अपह्नवे ज्ञः 1.3.44 इति त्रिभिः सूत्रैरात्मनेपदं विहितम्, श्रुदृशोरपि समो गम्यृच्छि 1.3.29 इत्यत्र विहितम्। तस्मिन् विषये पूर्ववत् सनः 1.3.62 इत्येव सिद्धमात्मनेपदम्। ततोऽन्यत्र अनेन विधीयते। स्मरते पुनरप्राप्त एव विधानम्। धर्मं जिज्ञासते। गुरुं शुश्रूषते। नष्टं सुस्मूर्षते। नृपं दिदृक्षते। सनः इति किम्? जानाति, शृणोति, स्मरति, पष्यति।

Siddhanta Kaumudi

Up

index: 1.3.57 sutra: ज्ञाश्रुस्मृदृशां सनः


सन्नन्तानामेषां प्राग्वत् । धर्मं जिज्ञासते । शुश्रूषते । सुस्मूर्षते । दिदृक्षते ।

Balamanorama

Up

index: 1.3.57 sutra: ज्ञाश्रुस्मृदृशां सनः


ज्ञाश्रुस्मृदृशां सनः - ज्ञानश्र । प्राग्वदिति । आत्मनेपदमित्यर्थः । यद्यपिअपह्नवे ज्ञः, 'अकर्मकाच्च'सम्प्रतिभ्यानाध्याने॑ इति सूत्रैः,अर्तिश्रुदृशिभ्यश्चे॑ति वार्तिकेन च ज्ञादिभ्य आत्मनेपदे कृते 'पूर्ववत्सनः' इत्यात्मनेपदं सिद्धम्,तथाप्यपह्नवाद्यभावेऽप्यात्मनेपदार्थं ज्ञाश्रुदृशीनामिह ग्रहणमिति मत्वोदाहरति — धर्मं जिज्ञासते इति । ज्ञातुमिच्छतीत्यर्थः । शुश्रूषते इति ।अज्झनगमां सनी॑ति दीर्घः ।इको झ॑लिति सनः कित्त्वम् ।श्र्युकः किती॑ति इण्निषेधः । सुस्मूर्षते इति । स्मृधातोः सनिअज्झने॑ति दीर्घेउदोष्ठपूर्वस्ये॑त्युत्त्वे रपरत्वेहलि चे॑ति दीर्घः ।

Padamanjari

Up

index: 1.3.57 sutra: ज्ञाश्रुस्मृदृशां सनः


श्रुद्दशोरपौति। श्रुवः सूत्र एव निर्देशाद् द्दश उपसंख्यानात्॥