1-3-53 उदः चरः सकर्मकात् धातवः आत्मनेपदम् कर्तरि
index: 1.3.53 sutra: उदश्चरः सकर्मकात्
शेषात् कर्तरि परस्मैपदे प्राप्ते उत्पूर्वाच् चरतेः सकर्मकक्रियाऽवचनादात्मनेपदं भवति। गेहमुच्चरते। कुटुम्बमुच्चरते। गुरुवचनमुच्चरते। उत्क्रम्य गच्छति इत्यर्थः। सकर्मकातिति किम्? वाष्पमुच्चरति।
index: 1.3.53 sutra: उदश्चरः सकर्मकात्
धर्ममुच्चरते । उल्लङ्घ्य गच्छतीत्यर्थः । सकर्मकात्किम् । बाष्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः ।
index: 1.3.53 sutra: उदश्चरः सकर्मकात्
धर्ममुच्चरते। उल्लङ्घ्य गच्छतीत्यर्थः॥
index: 1.3.53 sutra: उदश्चरः सकर्मकात्
उदश्चरः सकर्मकात् - उदश्चरः । उत्पूर्वाच्चरधातोः सकर्मकदात्मनेपदमित्यर्थः ।
index: 1.3.53 sutra: उदश्चरः सकर्मकात्
उत्क्रम्येति उल्लङ्घयेत्यर्थः। उच्चरतीति उपरिष्टद् गच्छतीत्यर्थः॥