समः प्रतिज्ञाने

1-3-52 समः प्रतिज्ञाने धातवः आत्मनेपदम् कर्तरि ग्रः

Kashika

Up

index: 1.3.52 sutra: समः प्रतिज्ञाने


ग्रः इति वर्तते। संपूर्वात् गिरतेः प्रतिज्ञाने वर्तमानादात्मनेपदं भवति। प्रतिज्ञानमभ्युपगमः। शतं संगिरते। निर्यं शब्दं संगिरते। प्रतिज्ञाने इति किम्? सङ्गिरति ग्रासम्।

Siddhanta Kaumudi

Up

index: 1.3.52 sutra: समः प्रतिज्ञाने


शब्दं नित्यं संगिरते । प्रतिजानीत इत्यर्थः । प्रतिज्ञाने किम् । संगिरति ग्रासम् ।

Balamanorama

Up

index: 1.3.52 sutra: समः प्रतिज्ञाने


समः प्रतिज्ञाने - समः प्रतिज्ञाने । गिरतेरात्मनेपदमित्यर्थः । प्रतिज्ञानम् - अभ्युपगमः । सङ्गिरति ग्रासमिति । भक्षयतीत्यर्थः ।

Padamanjari

Up

index: 1.3.52 sutra: समः प्रतिज्ञाने


प्रतिज्ञानमभ्युपगम इति । केचिदाहुः-'परोपदेशनिरपेक्षमात्मनैव विप्रतिपन्नस्य पक्षघ्य परिग्रहोऽभ्युपगमः, परेण प्रार्थितस्यार्थस्य नियमवचनम् ठेतावद्दास्यामिऽ इति, ठस्मिन्काले दास्यामिऽ इत्येवंरूपः प्रतिश्रवः। परेण युक्त्या साधितस्यार्थस्य सम्मान्नम् - समीचीनमुक्तमत्र भवतेत्येवं रूपमङ्गीकरणमिति, प्रतिज्ञासामान्यावान्तरभेदा एते, न तु पर्यायाः' इति। वृत्तिकारस्तु परस्परविषयोऽङ्गीकरणादिव्यहारदर्शनात् पर्यायत्वमेव मन्यते॥