1-3-43 अनुपसर्गात् वा धातवः आत्मनेपदम् कर्तरि क्रमः
index: 1.3.43 sutra: अनुपसर्गाद्वा
अनुपसर्गात् क्रमः वा आत्मनेपदम्
index: 1.3.43 sutra: अनुपसर्गाद्वा
उपसर्गरहितात् 'क्रम्' धातोः विकल्पेन आत्मनेपदस्य प्रत्ययाः भवन्ति ।
index: 1.3.43 sutra: अनुपसर्गाद्वा
When the verb क्रम् is used without any उपसर्ग, it optionally gets the प्रत्ययाः of आत्मनेपद.
index: 1.3.43 sutra: अनुपसर्गाद्वा
क्रमः इति वर्तते। अप्राप्तविभाषेयम्। उपसर्गवियुक्तात् क्रमतेरात्मनेपदं वा भवति। क्रमते। क्रामति। अनुपसर्गादिति किम्? सङ्क्रामति।
index: 1.3.43 sutra: अनुपसर्गाद्वा
क्रामति । क्रमते । अप्राप्तविभाषेयम् । वृत्त्यादौ तु नित्यमेव ॥
index: 1.3.43 sutra: अनुपसर्गाद्वा
अनुपसर्गाद्वा - अनुपसर्गाद्वा ।कर्म आत्मनेपद॑मिति शेषः । अप्राप्तविभाषेयमिति । अनुपसर्गात् क्रमेरात्मनेपदस्य कदाप्यप्राप्तेरिति भावः । वृत्त्यादाविति । वृत्तिसर्गतायनेषु तु पूर्वविप्रतिषेधान्नित्यमेवेत्यर्थः ।
index: 1.3.43 sutra: अनुपसर्गाद्वा
अप्राप्तविभाषेयमिति। ठुपपराभ्याम्ऽ इत्यस्य नियमार्थत्वाद् वृत्यादिसूत्रमनुपसर्गविषयमेवेति न तत्रायं विकल्प इति भावः॥