अनुपसर्गाद्वा

1-3-43 अनुपसर्गात् वा धातवः आत्मनेपदम् कर्तरि क्रमः

Sampurna sutra

Up

index: 1.3.43 sutra: अनुपसर्गाद्वा


अनुपसर्गात् क्रमः वा आत्मनेपदम्

Neelesh Sanskrit Brief

Up

index: 1.3.43 sutra: अनुपसर्गाद्वा


उपसर्गरहितात् 'क्रम्' धातोः विकल्पेन आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

index: 1.3.43 sutra: अनुपसर्गाद्वा


When the verb क्रम् is used without any उपसर्ग, it optionally gets the प्रत्ययाः of आत्मनेपद.

Kashika

Up

index: 1.3.43 sutra: अनुपसर्गाद्वा


क्रमः इति वर्तते। अप्राप्तविभाषेयम्। उपसर्गवियुक्तात् क्रमतेरात्मनेपदं वा भवति। क्रमते। क्रामति। अनुपसर्गादिति किम्? सङ्क्रामति।

Siddhanta Kaumudi

Up

index: 1.3.43 sutra: अनुपसर्गाद्वा


क्रामति । क्रमते । अप्राप्तविभाषेयम् । वृत्त्यादौ तु नित्यमेव ॥

Balamanorama

Up

index: 1.3.43 sutra: अनुपसर्गाद्वा


अनुपसर्गाद्वा - अनुपसर्गाद्वा ।कर्म आत्मनेपद॑मिति शेषः । अप्राप्तविभाषेयमिति । अनुपसर्गात् क्रमेरात्मनेपदस्य कदाप्यप्राप्तेरिति भावः । वृत्त्यादाविति । वृत्तिसर्गतायनेषु तु पूर्वविप्रतिषेधान्नित्यमेवेत्यर्थः ।

Padamanjari

Up

index: 1.3.43 sutra: अनुपसर्गाद्वा


अप्राप्तविभाषेयमिति। ठुपपराभ्याम्ऽ इत्यस्य नियमार्थत्वाद् वृत्यादिसूत्रमनुपसर्गविषयमेवेति न तत्रायं विकल्प इति भावः॥