1-3-42 प्रोपाभ्यां समर्थाभ्याम् धातवः आत्मनेपदम् कर्तरि क्रमः
index: 1.3.42 sutra: प्रोपाभ्यां समर्थाभ्याम्
समर्थाभ्याम् प्रोपाभ्याम् क्रमः आत्मनेपदम्
index: 1.3.42 sutra: प्रोपाभ्यां समर्थाभ्याम्
'प्र', 'उप' एतौ उपसर्गौ यदा 'प्रारम्भः' अस्मिन् अर्थे प्रयुज्येते, तदा एताभ्याम् 'क्रम्' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
index: 1.3.42 sutra: प्रोपाभ्यां समर्थाभ्याम्
When the उपसर्ग 'प्र' or 'उप' is attached to the verb 'क्रम्', it gets the प्रत्ययाः of आत्मनेपद ; provided that the meaning expressed is 'the beginning of'.
index: 1.3.42 sutra: प्रोपाभ्यां समर्थाभ्याम्
प्र उपित्येताभ्यां परस्मात् क्रमतेरात्मनेपदं भवति, तौ चेत् प्रोपौ समर्थौ तुल्यार्थौ भवतः। क्व चानयोस् तुल्यार्थता? आदिकर्मणि। प्रक्रमते भोक्तुम्। उपक्रमते भोक्तुम्। समर्थाभ्याम् इति किम्? पूर्वेध्युः प्रक्रामति। गच्छति इत्यर्थः। अपरेध्युरुपक्रामति। आगच्छति इत्यर्थः। अथ उपपराभ्याम् 1.3.39 इत्यनेन आत्मनेपदमत्र कर्मान् न भाति? वृत्त्यादिग्रहणम् तत्र अनुवर्तते। ततोऽन्यत्र इदं प्रत्युदाहरणम्।
index: 1.3.42 sutra: प्रोपाभ्यां समर्थाभ्याम्
समर्थौ तुल्यार्थौ । शकन्ध्वादित्वात्पररूपम् । प्रारम्भेऽनयोस्तुल्यार्थता । प्रक्रमते । उपक्रमते । समर्थाभ्यां किम् । प्रक्रामति । गच्छतीत्यर्थः । उपक्रामति । आगच्छतीत्यर्थः ॥
index: 1.3.42 sutra: प्रोपाभ्यां समर्थाभ्याम्
प्रोपाभ्यां समर्थाभ्याम् - प्रोपाभ्याम् ।क्रम आत्मनेपद॑मिति शेषः । समौ अर्थौ ययोरिति विग्रह इत्याह — समर्थौ तुल्यार्थाविति । सवर्णदीर्घमाशङ्क्य आह — शकन्ध्वादित्वादिति । ननु 'प्रक्रमते' इत्यत्र अतिशयितपदविक्षेपार्थप्रतीतेः, उपक्रमते इत्यत्र समीपे पदानि विक्षिपतीति प्रतीतेः कथमनयोस्तुल्यार्थकत्वमित्यत आह — प्रारम्भेऽनयोस्तुल्यार्थतेति । तथाच आरम्भार्थकाम्यामिति फलितमिति भावः ।
index: 1.3.42 sutra: प्रोपाभ्यां समर्थाभ्याम्
अन्योऽन्यसाहचर्यात्प्रोपयोरुपसर्गयोर्ग्रहणम्, न प्रातिपदिकान्तकर्मप्रवचनीययोः, नापि क्रियान्तरसम्बन्धिनोः, नाप्यनर्थकयोरित्याह-प्र उप इत्येताभ्यामुपसर्गभ्यामिति। तुल्यार्थाविति। एतेन समोऽर्थो ययोरितिसमर्थौ, शकन्ध्वादित्वात्पररूपम्, संशब्दस्यैव वाऽनेकार्थत्वातुल्यार्थत्वमिति दर्शयति। ननु'समर्थः पदविधिः' इत्यादौ सम्बन्धार्थत्वं प्रसिद्धम्, सत्यम्; इह तु धात्वर्थ प्रति पारतन्त्र्यान्न परस्परेण सम्बन्धार्थत्वम् । धातुना चोपसर्गयोः सम्बन्धोऽव्यभिचारी, तस्मात्पूर्वोक्त एवार्थः। प्रक्रमते इति । आरभत इत्यर्थः॥