1-3-40 आङः उद्गमने धातवः आत्मनेपदम् कर्तरि क्रमः
index: 1.3.40 sutra: आङ उद्गमने
उद्गमने आङः क्रमः आत्मनेपदम्
index: 1.3.40 sutra: आङ उद्गमने
'आङ्' उपसर्गात् 'क्रम्' धातोः 'उद्गमनम्' अस्मिन् अर्थे आत्मनेपदस्य प्रत्ययाः भवन्ति ।
index: 1.3.40 sutra: आङ उद्गमने
When the उपसर्ग 'आङ्' is attached to the verb 'क्रम्', it gets the प्रत्ययाः of आत्मनेपद, provided the meaning is 'to rise, to travel upwards'.
index: 1.3.40 sutra: आङ उद्गमने
आङ्पूर्वात् क्रमतेरुद्गमने वर्तमानादात्मनेपदं भवति। आक्रमते आदित्यः। आक्रमते चन्द्रमाः। आक्रमन्ते ज्योतींषि। उद्गनमे इति किम्? आक्रामति माणवकः कुतुपम्। ज्योतिरुद्गमने इति वक्तव्यम्। इह मा भूत्, आक्रमति धूमो हर्म्यतलात्।
index: 1.3.40 sutra: आङ उद्गमने
आक्रमते सूर्यः । उदयत इत्यर्थः ।<!ज्योतिरुद्गमन इति वाच्यम् !> (वार्तिकम्) ॥ नेह । आक्रामति धूमो हर्म्यतलात् ।
index: 1.3.40 sutra: आङ उद्गमने
आक्रामति माणवकः कुतुपमिति। अवष्टभ्नातीत्यर्थः। ह्रस्वा कुतूः कुतुपः,'कुत्वा डुपच्' । कुतुपमिति पाठे कुतपो दर्भसंस्तरः। आक्रामति धूमो हर्म्यतलमिति। उद्रमनपूर्विकायां व्याप्तावत्र क्रमिर्द्रष्टव्यः। इह तु'नभः समाक्रामति चन्द्रमाः क्रमात्' इति क्रमिर्व्याप्तौ वर्तते; नोद्रमने॥