1-3-37 कर्तृस्थे च अशरीरे कर्मणि धातवः आत्मनेपदम् कर्तरि नियः
index: 1.3.37 sutra: कर्तृस्थे चाशरीरे कर्मणि
कर्तृस्थे शरीरे कर्मणि नियः आत्मनेपदम्
index: 1.3.37 sutra: कर्तृस्थे चाशरीरे कर्मणि
कर्तरि सकर्मकप्रयोगे ; यत्र शरीरमुत शरीरावयवः कर्मरूपेण न विधीयेते; तत्र 'नी' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
index: 1.3.37 sutra: कर्तृस्थे चाशरीरे कर्मणि
The verb 'नी' when used in the कर्तरि सकर्मकप्रयोग gets the प्रत्ययाः of आत्मनेपद, provided that the कर्मपद does not represent either the body or a part of the body of an animal.
index: 1.3.37 sutra: कर्तृस्थे चाशरीरे कर्मणि
नयतेः कर्ता देवदत्ताऽदिर्लकारवाच्यः। कर्तृस्थे कर्मण्यशरीरे सति नयतेरात्मनेपदं भवति। शरीरं प्राणिकायः, तदेकदेशोऽपि शरीरम्। क्रोधं विनयते। मन्युं विनयते। कर्तृस्थे इति किम्? देवदत्तो यज्ञदत्तस्य क्रोधं विनयतेइ। अशरीरे इति किम्? गडुं विनयति। घाटां विनयति। कर्मणि इति किम्? बुद्ध्या विनयति। प्रज्ञया विनयति।
index: 1.3.37 sutra: कर्तृस्थे चाशरीरे कर्मणि
नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्ने एव स्यात् । सूत्रे शरीरशब्देन तदवयवो लक्ष्यते । क्रोधं विनयते । अपगमयति । तत्फलस्य चित्तिप्रसादस्य कर्तृगत्वात् स्वरितञित <{SK2158}> इत्येव सिद्धे नियमार्थमिदम् । तेनेह न । गडुं विनयति । कथं तर्हि विगणय्य नयन्ति पौरुषमिति । कर्तृगामित्वाविवक्षायां भविष्यति ।
index: 1.3.37 sutra: कर्तृस्थे चाशरीरे कर्मणि
कर्तृस्थे चाशरीरे कर्मणि - कर्तृस्थे । निय इति । कर्मकारके कर्तृस्थे सति णीञ्धातोर्यदात्मनेपदं कर्तृगे फले ञित्त्वात्प्राप्तं, तच्छरीरावयवभिन्न एव सति कर्मकारके स्यात् । कर्मणः शरीरावयवत्वे तु कर्तृगेऽपि फले परस्मैपदमेवेत्यर्थः । ननु सूत्रे शरीरग्रहणात्कथं शरीरावयवेत्युक्तमित्यत आह — सूत्रे इति । शीरतादात्म्यापन्नस्यैव कर्तृतया शरीरस्य कर्तृस्थ्तवं न संभवति । शरीरावयवानां तु समवायेन आधारतया तत्संभवतीति भावः । ननु क्रोधापगमस्य क्रोध विषयशत्रुगताऽनिष्टपरिहारफलकत्वाञ्ञित्वेऽप्यात्मनेपदऽप्राप्तेस्तद्विध्यर्थत्वात्कथमुक्तनियमार्थत्वमस्य सूत्रस्येत्यत आह — तत्फलस्येत्यादि । गडुं विनयतीति । कर्मणो गडोः शरीरावयवत्वान्नात्मनेपदमित्यर्थः । कथं तर्हीति । पौरुषस्य कर्मणः शरीरावयवभिन्नतया आत्मनेपदप्रसङ्गादिति भावः । कर्तृगामित्वेति । कर्तृस्थे कर्मणि नियः कर्तृगे फले ञित्त्वात् प्राप्तमात्मनेपदं शरीरावयवभिन्न एवेति नियम्यते, ननु विधीयते । अत्र तु फलस्य कर्तृगामित्वं सदपि न विवक्षितम्, अतो नात्मनेपदमिति भावः ।
index: 1.3.37 sutra: कर्तृस्थे चाशरीरे कर्मणि
नयतेरात्मनेपदविधानातत्सम्बन्ध्येव कर्ता लकारवाच्यः प्रत्यासन्नो गृह्यत इत्याह - नयतेः कर्तेति। तदेकदेशोऽपि शरीरमिति। अपिशब्दोऽवधारणे। इह शरीरस्यैव चैतन्यविशिष्टस्य कर्तृत्वं लौकिकाः प्रतियन्ति, न तद्व्यतिरिक्तस्य बुद्धीन्द्रियादिमतश्चतनस्य । न च शरीरमेवशरीरस्थं भवति, अतस्तदेकदेश एव तद्ग्रहणेन गृह्यते इत्यर्थः। अत्र क्रोधाद्यपनयनफलं कर्त्रभिप्रायमिति'स्वरितञितः' इत्येव सिद्धे नियमार्थमिदम् - कर्तृस्थे कर्मण्यशरीरस्थ एवेति । अथ कथम्'विगण्य्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः' इति? केचिदाहुः-अपगमे वर्तमानादिदमात्मनेपदविधानं भवति, अत्र तु करोत्यर्थे प्राप्त्यर्थे प्राप्त्यर्थे वा वर्तते, अनेकार्थत्वाद्धातूनामिति॥