अकर्मकाच्च

1-3-35 अकर्मकात् च धातवः आत्मनेपदम् कर्तरि कृञः वेः

Sampurna sutra

Up

index: 1.3.35 sutra: अकर्मकाच्च


अकर्मकात् वेः कृञः आत्मनेपदम्

Neelesh Sanskrit Brief

Up

index: 1.3.35 sutra: अकर्मकाच्च


अकर्मकप्रयोगेषु 'वि' उपसर्गात् परस्य 'कृ' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

index: 1.3.35 sutra: अकर्मकाच्च


When the उपसर्ग 'वि' is attached to the verb 'कृ', it gets the प्रत्ययाः of आत्मनेपद ; provided that the verb is used in an अकर्मक sense.

Kashika

Up

index: 1.3.35 sutra: अकर्मकाच्च


वेः कृञ इत्यनुवर्तते। विपूर्वात् करोतेरकर्मकादकर्मकक्रियावचनादात्मनेपदं भवति। विकुर्वते सैन्धवाः। साधु दान्ताः शोभनं वल्गन्ति इत्यर्थः। ओदनस्य पूर्णाश् छात्रा विकुर्वते। निष्फलं चेष्टन्ते इत्यर्थः।

Siddhanta Kaumudi

Up

index: 1.3.35 sutra: अकर्मकाच्च


वेः कृञ इत्येव । छात्रा विकुर्वते । विकारं लभन्ते इत्यर्थः ।

Neelesh Sanskrit Detailed

Up

index: 1.3.35 sutra: अकर्मकाच्च


'वि + कृ' अयं धातुः यदि अकर्मके अर्थे प्रयुज्यते तर्हि अस्मात् आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - छात्राः विकुर्वते ('निष्फलं चेष्टन्ते' इत्यर्थः) ।

Balamanorama

Up

index: 1.3.35 sutra: अकर्मकाच्च


अकर्मकाच्च - अकर्मकाच्च । वेः कृञ इत्यवेति । तथा च अकर्मकात् विपूर्वात् कृञ आत्मनेपदमित्यर्थः । 'विकुर्वते' इत्येतद्व्याचष्टे — विकारं लभन्ते इति । लाभे विकारस्य कर्मत्वेपि धात्वर्थोपसङ्ग्रहादकर्मकत्वम् ।

Padamanjari

Up

index: 1.3.35 sutra: अकर्मकाच्च


ओदनस्य पूर्णा इति। सुहितार्थयोगे षष्ठी भवति, ज्ञापनात्, यदयं पूरणगुणसुहितार्थेति सुहितार्थयोगे या षष्ठी सा न समस्यत इत्याह, तज्ज्ञापयत्याचार्यः- भवति सुहितार्थयोगे षष्ठीति। अकर्मकादिति किमिति। पूर्वसूत्रे वेरिति योगविभागेनेष्टसिद्धिं मन्यते, न चैवमतिप्रसङ्गः, शब्दकर्मण इत्यस्य नियमार्थत्वात् - कर्मणि यदि भवति शब्द एवेति, कट्ंअ विकरोतीति। विपरीतोऽपि नियमः सम्भाव्येत-शब्दे यदि भवति कर्मण्येवेति, ततश्चात्रापि स्यादिति भावः॥