1-3-27 उद्विभ्यां तपः धातवः आत्मनेपदम् कर्तरि अकर्मकात् च
index: 1.3.27 sutra: उद्विभ्यां तपः
अकर्मकात् उद्-वि-भ्याम् तपः आत्मनेपदम्
index: 1.3.27 sutra: उद्विभ्यां तपः
अकर्मकप्रयोगेषु 'उत्' / 'वि' उपसर्गात् 'तप्' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
index: 1.3.27 sutra: उद्विभ्यां तपः
When either of the उपसर्गs - 'उत्', 'वि' - is attached to the verb 'तप्', it gets the प्रत्ययाः of 'आत्मनेपद' ; provided that the verb is used in an अकर्मक sense.
index: 1.3.27 sutra: उद्विभ्यां तपः
अकर्मकातिति वर्तते। उत् वि इत्येवं पूर्वात् तपतेरकर्मकत्रियावचनादात्मनेपदं भवति। उत्तपते। वितपते। दीप्यते इत्यर्थः। अकर्मकातित्येव। उत्तपति सुवर्णं सुवर्णकारः। वितपति पृथ्वीं सविता। स्वाङ्गकर्मकाच् चेति वक्तव्यम्। उत्तपते पाणिम्, उत्तपते पृष्ठम्। वितपते पाणिम्, वितपते पृष्ठम्। स्वाङ्गं च इह न पारिभाषिकं गृह्यते अद्रवं मूर्तिमत् स्वाङ्गम् इति। किं तर्हि? स्वमङ्गं स्वाङ्गम्। तेन इह न भवति, देवदत्तो यज्ञदत्तस्य पृष्ठमुत्तपतीति। उद्विभ्याम् इति किम्? निष्टपति।
index: 1.3.27 sutra: उद्विभ्यां तपः
अकर्मकादित्येव । उत्तपते । वितपते । दीप्यत इत्यर्थः ।<!स्वाङ्गकर्मकाच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ स्वमङ्गं स्वाङ्गं न तु अद्रवम्- इति परिभाषितम् । उत्तपते वितपते वा पाणिम् । नेह । सुवर्णमुत्तपति । सन्तापयति विलापयति वेत्यर्थः । चेत्रौ मैत्रस्य पाणिमुत्तपति । सन्तापयीत्यर्थः ॥
index: 1.3.27 sutra: उद्विभ्यां तपः
तप् (सन्तापे) अयं वस्तुतः परस्मैपदी धातुः अस्ति, परन्तु अकर्मकप्रयोगे 'उत् + तप्' तथा 'वि + तप्' एताभ्यामात्मनेपदस्य प्रत्ययाः भवन्ति । यथा - विद्यया विद्यार्थी उत्तपते वितपते वा ('दीप्यते' इत्यर्थः) । सकर्मकप्रयोगे तु परस्मैपदमेव भवति । यथा - सुवर्णकारः सुवर्णं उत्तपति वितपति वा (उष्णीकरोति इत्यर्थः) ।
वार्तिकम् - <! स्व-अङ्गकर्मकात् चेति वक्तव्यम् !> - सकर्मकप्रयोगे यदि कर्मपदम् कर्तुः शरीरस्य कश्चन अवयवः अस्ति, तर्हि आत्मनेपदमेव भवति । यथा - सः स्वस्य हस्तं उत्तपते वितपते वा (उष्णीकरोति इत्यर्थः) । परस्य हस्तः अस्ति चेत् परस्मैपदमेव - चैत्रः मैत्रस्य पाणिमुत्तपति वितपति वा ।
index: 1.3.27 sutra: उद्विभ्यां तपः
उद्विभ्यां तपः - उद्विभ्यां तपः ।अकर्मकादित्येवे॑ति भाष्यम् । दीप्यते इति । दीप्तिमान् भवतीत्यर्थः । स्वाङकर्मकाच्चेति । 'उद्विभ्यां तप' इत्यनुवर्तते । चकारादकर्मकसमुच्चयः । स्वाङ्गशब्दोऽत्र यौगिक इत्याह — स्वमङ्गमिति । सुवर्णमुत्तपतीति । अस्वाङ्गकर्मकत्वादकर्मकत्वाऽभावाच्च नात्मनेपदमिति भावः । स्वाङ्गशब्दोऽत्र न पारिभाषिकः, किन्तु यौगिक इत्यस्य् प्रयोजनमाह - चैत्रो मैत्रसय् पाणिमुत्तपतीति । अत्रअद्रवं मूर्तिम॑दित्यादिपरिभाषितस्वाङ्गकर्मकत्वेऽपि स्वकीयाङ्गकर्मकत्वाऽभावान्नात्मनपदमिति भावः ।
index: 1.3.27 sutra: उद्विभ्यां तपः
उतपति सुवर्णमित्यत्र सन्तापने विलापने वा तपिर्वर्तत इति सकर्मकत्वम्। स्वमङ्गं स्वाङ्गमिति। यस्मिन्कर्तर्यात्मनेपदं तस्य चेत् स्वमङ्गमित्यर्थः। यद्यन्वर्थग्रहणम्? ततोऽप्राणिन्यपि कर्तरि यस्य यदङ्गं तत्कर्मकादपि प्रसङ्गः। पारिभाषिके त्वेष दोषो न भवति; तस्य प्राणिस्थत्वात्। अन्वर्थेऽपि न दोषः, तपेः प्राणिकर्तृकत्वात्। पारिभाषिकस्य त्वसम्बन्धिशब्दत्वात् कर्तुश्चेत्स्वमङ्गमित्येवं न प्रतीयेतेति भावः॥