अकर्मकाच्च

1-3-26 अकर्मकात् च धातवः आत्मनेपदम् कर्तरि स्थः उपात्

Sampurna sutra

Up

index: 1.3.26 sutra: अकर्मकाच्च


अकर्मकात् उपात् स्थः आत्मनेपदम्

Neelesh Sanskrit Brief

Up

index: 1.3.26 sutra: अकर्मकाच्च


अकर्मकेषु प्रयोगेषु 'उप' उपसर्गात् 'स्था' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

index: 1.3.26 sutra: अकर्मकाच्च


When the उपसर्ग 'उप' is attached to the verb 'स्था', it gets the प्रत्ययाः of आत्मनेपद ; provided that the verb is used in an अकर्मक sense.

Kashika

Up

index: 1.3.26 sutra: अकर्मकाच्च


उपातिति वर्तते। उपपूर्वात् तिष्ठतेरकर्मकातकर्मकक्रियावचनादात्मनेपदं भवति। यावद् भुक्तमुपतिष्ठते। यावदोदनुमुपतिष्ठते। भुक्तम् इति भावे क्तप्रत्ययः। भोजने भोजने सन्निधीयते इत्यर्थः। अकर्मकातिति किम्? राजानमुपतिष्ठति।

Siddhanta Kaumudi

Up

index: 1.3.26 sutra: अकर्मकाच्च


उपात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् । भोजनकाले उपतिष्ठते । सन्निहितो भवतीत्यर्थः ॥

Neelesh Sanskrit Detailed

Up

index: 1.3.26 sutra: अकर्मकाच्च


'उप + स्था' अस्य अकर्मकप्रयोगे आत्मनेपदं भवति । यथा - यावद् ओदनम्, तावत् सः उपतिष्ठते ('यावत् अन्नम् लभते, तावत् सः समीपे आगच्छति' इत्यर्थः) ।

यदि अयं धातुः सकर्मक-अर्थे प्रयुज्यते, तर्हि परस्मैपदम् भवेत् । यथा - सः भोजनकाले राजानमुपतिष्ठति । 'राज्ञः समीपे गच्छति' इत्यर्थः ।

Balamanorama

Up

index: 1.3.26 sutra: अकर्मकाच्च


अकर्मकाच्च - अकर्मकाच्च । उपात्तिष्ठतेरिति ।उपान्मन्त्रकरणे इत्यतः, 'समवप्रविभ्यः स्थः' इत्यतश्च तदनुवृत्तेरिति भावः ।

Padamanjari

Up

index: 1.3.26 sutra: अकर्मकाच्च


अत्रासम्भवात् क्रिया कर्म न गृह्यते, न ह्यास्ति सम्भवःउधातुश्च भवत्यक्रियावचनश्चेति॥ ननु च साधनकर्मणाम्यकर्मकत्वमव्यभिचारादविशेषणम्, न हि शब्दात्मकस्य धातोः कर्मणा योगवियोगौ सम्भवतः, साधनयोगस्य क्रियाधर्मत्वादत आह-अकर्मकक्रियावचनादिति। एतेनाद्वारकमेतद् धातोर्विशेषणमिति दर्शयति। यावद्भुक्तमिति। यथार्थे यदव्ययमिति वीप्सायामव्ययीभावः। सप्तम्यन्तं चैतत्। संनिधीयत इत्यर्थ इति। भावे लकारः। अर्थतोव्याख्यानं चैतत्-यो ह्युपतिष्ठते स संनिधते, यश्च संनिधते तेन संनिधीयते। अकमकादिति किमिति। पूर्वसूत्रे ठुपात्ऽ इति योगविभागादिष्टस्य सिद्धंपश्यति। न चैवमतिप्रसङ्गः,'मन्त्रकरणे' इत्यस्य नियमार्थत्वात्-सकर्मकाद्यदि भवति मन्त्रकरण एवेति। राजानमुपतिष्ठतीति। विपरीतोऽपि नियमः स्यात्-करणे यदि भवति मन्त्रकरण एवेति, ततश्चात्र स्यादेवेति भावः॥