1-3-25 उपात् मन्त्रकरणे धातवः आत्मनेपदम् कर्तरि स्थः
index: 1.3.25 sutra: उपान्मन्त्रकरणे
उपात् मन्त्रकरणे स्थः आत्मनेपदम्
index: 1.3.25 sutra: उपान्मन्त्रकरणे
'मन्त्रैः निकटगमनम्' अस्मिन् अर्थे 'उप' उपसर्गात् 'स्था' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।
index: 1.3.25 sutra: उपान्मन्त्रकरणे
When the उपसर्ग 'उप' is attached to the verb 'स्था', it gets the प्रत्ययाः of आत्मनेपद ; provided the meaning is 'to approach using the मन्त्रs'.
index: 1.3.25 sutra: उपान्मन्त्रकरणे
उपपूर्वात् तिष्ठतेर्मन्त्रकरणेऽर्थे वर्तमानादात्मनेपदं भवति। ऐन्द्र्या गार्हपत्यमुपतिष्ठते। आग्नेय्या आनीघ्रमुपतिष्ठते। मन्त्रकरणे इति किम्? भर्तारमुपतिष्ठति यौवनेन। उपाद् देवपूजासङ्गतकरणमित्रकरणपथिष्विति वाच्यम्। देवपूजायामादित्यमुपतिष्ठते। सङ्गतकरणे रथिकानुपतिष्ठते। मित्रकरणे महामात्रानुपतिष्ठते। मित्रकरणसङ्गतकरणयोः को विशेषः? सङ्गतकरणमुपश्लेषः। तद्यथा, गङ्गा यमुनामुपतिष्ठते। मित्रकरणं तु विनाप्युपश्लेषेण मैत्रीसम् Bअन्धः। पथि अयं पन्थाः स्त्रुघ्नमुपतिष्ठते। वा लिप्सायामिति वक्तव्यम्। भिक्षुको ब्राह्मणकुलमुपतिष्ठते, उपतिष्ठतीति वा।
index: 1.3.25 sutra: उपान्मन्त्रकरणे
आग्नेय्याग्नीध्रमुपतिष्ठते । मन्त्रकरणे किम् ? भर्तारमुपतिष्ठति यौवनेन ।<!उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम् !> (वार्तिकम्) ॥ आदित्यमुपतिष्ठते । कथं तर्हि स्तुत्यं स्तुतिभिरर्थ्याभिरूपतस्थे सरस्वतीति । देवतात्वारोपात् । नृपस्य देवतांशत्वाद्वा । गङ्गा यमुनामुपतिष्ठते । उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते । मित्रीकरोतीत्यर्थः । पन्थाः स्रुघ्नमुपतिष्ठते । प्राप्नोतीत्यर्थः ।<!वा लिप्सायामिति वक्तव्यम् !> (वार्तिकम्) ॥ भिक्षुकः प्रभुमुपतिष्ठते - उपतिष्ठति वा । लिप्सया उपगच्छतीत्यर्थः ।
index: 1.3.25 sutra: उपान्मन्त्रकरणे
'मन्त्रकरणम्' इत्युक्ते 'मन्त्रैः वैदिकदेवतायाः स्तुतिकरणम्' । अस्मिन् अर्थे 'उप + स्था' इत्यस्मात् आत्मनेपदस्य प्रत्ययाः भवन्ति । यथा - सः गार्ह्यपत्यमुपतिष्ठते ('मन्त्रेण अग्नेः स्तुतिं करोति' इत्यर्थः) ।
यत्र वैदिकदेवतायाः स्तुतिः नास्ति तत्र तु परस्मैपदमेव भवति । यथा - पत्नी भर्तारमुपतिष्ठति (भर्तारम् स्तौति इत्यर्थः) ।
अत्र वार्तिकद्वयं ज्ञातव्यम् -
1) <!उपात् देवपूजा-सङ्गतिकरण-मित्रकरण-पथिष्विति वाच्यम् !> - उप + स्था इत्यस्य एतेषु अर्थेषु अपि आत्मनेपदम् भवति -
क) देवपूजा - आदित्यं उपतिष्ठते । 'सूर्यं पूजति' इत्यर्थः ।
ख) सङ्गतिकरणम् (उपश्लेषः / निकटसम्बन्धः / युतिः) - गङ्गा यमुनामुपतिष्ठते । यमुनया सह उपश्लेषं करोति इत्यर्थः ।
ग) मित्रकरणम् - दुर्योधनः कर्णमुपतिष्ठते । 'कर्णेन सह मित्रतामाचरति' इत्यर्थः ।
घ) पन्थाः (मार्गः) - अयं पन्थाः तक्षशीलामुपतिष्ठते । 'अयं मार्गः तक्षशीलां प्रति गच्छति' इत्यर्थः ।
2) <!वा लिप्सायामिति वक्तव्यम् !> - लिप्सा ('प्राप्तेः इच्छा') अस्मिन् अर्थे उप + स्था इत्यस्मात् वैकल्पिकमात्मनेपदम् भवति । यथा - भिक्षुकः धनिकमुपतिष्ठते उपतिष्ठति वा । 'धनप्राप्तेः इच्छया धनिकस्य समीपं गच्छति' इत्यर्थः।
ज्ञातव्यम् - अकर्मकाच्च 1.3.26 इत्यनेन अग्रिमसूत्रेण 'उप + स्था' इत्यस्य अकर्मकप्रयोगे आत्मनेपदम् भवति ; सकर्मकप्रयोगे तु परस्मैपदमेव क्रियते । परन्तु 'आदित्यमुपतिष्ठते', 'कर्णमुपतिष्ठते', 'तक्षशीलामुपतिष्ठते', 'धनिकमुपतिष्ठते' - आदिषु वाक्येषु यद्यपि सकर्मकप्रयोगः दृश्यते, तथापि वर्तमानसूत्रे निर्दिष्टयोः वार्त्तिकयोः सामर्थ्यात् एतेषु उदाहरणेषु आत्मनेपदमेव क्रियते ।
index: 1.3.25 sutra: उपान्मन्त्रकरणे
उपान्मन्त्रकरणे - उपान्मन्त्रकरणे । मन्त्रकरणकेऽर्ते विद्यमानात्स्थाधातोरात्मनेपदमित्यर्थः । आग्नेय्या आग्नीध्रमुपतिष्ठते इति । आग्नेय्या ऋचा आग्नीध्राख्यमण्डपविशेषमुपेत्य तिष्ठतीत्यर्थः । स्थितेरकर्मकत्वेऽपि उपेत्येतदपेक्ष्य सकर्मकत्वम् । केचित्तु मन्त्रकरणके समीपावस्थितिपूर्वकस्तवे विद्यमानात्स्थाधातोरात्मनेपदमिति व्याचक्षते । तत्र स्तवो गुणवत्त्वेन संकीर्तनमिति स्तुतशस्त्रधिकरणे प्रपञ्चितमस्माभिः । श्लोकै राजानं स्तौतीत्यर्थे श्लोकैरुपतिष्ठते इत्यात्मनेपदं न, मन्त्रकरणकत्वाऽभावात् । उपाद्देवपूजा — इति वार्तिकम् । अमन्त्रकरणकत्वार्तम् । आदित्यनुपतिष्ठते इति । अभिमुखीभूयाऽवस्थितिपूर्वकस्तुत्यादिभिः पूजयतीत्यर्थः । कथं तर्हीति । रघोर्देवतात्वाभावादिति भावः । समाधत्ते — देवतात्वारोपादिति । नृपस्येति ।नाऽविष्णुः पृथिवीपति॑रित्यादिस्मरणादिति भावः । वा लिप्सायामिति । लिप्साहेतुकाऽर्थवृत्तेः स्थाधातोरात्मनेपदं वेत्यर्थः ।
index: 1.3.25 sutra: उपान्मन्त्रकरणे
पारिभाषिकमत्र करणं गृह्यते, मन्त्रः करणं यस्यार्थस्य तस्मिन्वर्तमानादित्यर्थः। उपादित्यादि। अमन्त्रकरणार्थमिदम्। सङ्गतकरणमुपश्लेष इति। विनापि मैत्रीसम्बन्धात्। स्त्रु घ्नमुपतिष्ठते इति। प्राप्नोतित्यर्थः। भिक्षुक इति। लिप्सया हेतुभूतया ब्रह्मणकुलमुपगच्छतीत्यर्थः॥