उदोऽनूर्ध्वकर्मणि

1-3-24 उदः अनूर्ध्वकर्मणि धातवः आत्मनेपदम् कर्तरि स्थः

Sampurna sutra

Up

index: 1.3.24 sutra: उदोऽनूर्ध्वकर्मणि


उदः स्थः अनूर्ध्वकर्मणि आत्मनेपदम्

Neelesh Sanskrit Brief

Up

index: 1.3.24 sutra: उदोऽनूर्ध्वकर्मणि


उत्थानक्रियां वर्जयित्वा अन्यत्र 'उत्' उपसर्गात् 'स्था' धातोः आत्मनेपदस्य प्रत्ययाः भवन्ति ।

Neelesh English Brief

Up

index: 1.3.24 sutra: उदोऽनूर्ध्वकर्मणि


When the उपसर्ग 'उत्' is attached to the verb 'स्था', it gets the प्रत्ययाः of आत्मनेपद, provided that the meaning is not 'moving upwards / standing up'.

Kashika

Up

index: 1.3.24 sutra: उदोऽनूर्ध्वकर्मणि


उत्पूर्वात् तिष्ठतेरनूर्ध्वकर्मणि वर्तमानादात्मनेपदं भवति। कर्मशब्दः क्रियावाची। अनूर्ध्वताविशिष्टक्रियावचनात् तिष्ठतेरात्मनेपदं भवति। गेहे उतिष्ठते। कुटुम्बे उत्तिष्ठते। तदर्थं यतते इत्यर्थः। उद ईहायाम् इति वक्तव्यम्। इह मा भूत्, अस्माद् ग्रामात् शतमुत्तिष्ठति। शतमुत्पद्यते इत्यर्थः। ईहग्रहणमनूर्ध्वकर्मण एव विशेषणं, न अपवादः। अनूर्ध्वकर्मणि इति किम्? आसनादुत्तिष्ठति।

Siddhanta Kaumudi

Up

index: 1.3.24 sutra: उदोऽनूर्ध्वकर्मणि


मुक्तावुत्तिष्ठते । अनूर्ध्व इति किम् ? पीठादुत्तिष्ठति ।<!ईहायामेव !> (वार्तिकम्) ॥ नेह । ग्राच्छतमुत्तिष्ठति ॥

Neelesh Sanskrit Detailed

Up

index: 1.3.24 sutra: उदोऽनूर्ध्वकर्मणि


स्था (गतिनिवृत्तयोः) अयं धातुः वस्तुतः परस्मैपदी । परन्तु उद्-उपसर्गात् परः स्था धातुः आत्मनेपदस्य प्रत्ययान् स्वीकरोति । यथा - शिष्यः मुक्तौ उत्तिष्ठते ('मुक्तिं प्राप्तुं प्रयतते' इत्यर्थः) ।

परन्तु यदि 'ऊर्ध्वदेशसंयोगानुकूलक्रिया' अस्ति, (इत्युक्ते, यदि क्रियया ऊर्ध्वदिशि स्थितस्य स्थलस्य अधिकं सामीप्यं जायते), तर्हि उद् + स्था इत्यस्य परस्मैपदमेव भवति । यथा - शिष्यः आसनाद् उत्तिष्ठति । अत्र आसनविलगक्रियया आसनात् ऊर्ध्वदिशि यत् क्षेत्रम्, तस्य सामीप्यं जायते, अतः अत्र ऊर्ध्वदेशसंयोगानुकूलक्रिया अस्ति ।

वार्तिकम् - <!ईहायामेव !> । 'उद् + स्था' इत्यनेन निर्दिष्टा क्रिया यदि कर्त्रा 'ईहया' क्रियते (इत्युक्ते, 'सक्रियरूपेण क्रियते / श्रमेण स्वेच्छया वा क्रियते'), तर्हि एव आत्मनेपदम् भवति, नो चेत् परस्मैपदमेव भवति ।

यथा - ग्रामात् शतमुत्तिष्ठति । ('ग्रामात् शतं (व्रीहिः) जायते' इत्यर्थः । यद्यप्यत्र ऊर्ध्वदेशसंयोगानूकुलक्रिया नास्ति, तथाप्यत्र आत्मनेपदस्य प्रयोगः न क्रियते, यतः अत्र व्रीहिनिर्माणकार्यम् व्रीहेः इच्छया श्रमेण वा न भवति । (वाक्येऽस्मिन् 'शतम्' इति कर्ता अस्तीति स्मर्तव्यम्)) ।

ज्ञातव्यम् - अस्मिन् सूत्रे प्रयुक्तः 'कर्म'शब्दः कारकं न दर्शयति, अपितु क्रियां दर्शयति ।

Balamanorama

Up

index: 1.3.24 sutra: उदोऽनूर्ध्वकर्मणि


उदोऽनूर्द्ध्वकर्मणि - उदोऽनुध्र्वकर्मणि । ऊध्र्वदेशसंयोगानुकूला क्रिया ऊध्र्वकर्म । तद्भिन्नमनूध्र्वकर्म । तद्वृत्तेः स्थाधातोरुत्पूर्वादात्मनेपदमित्यर्थः । मुक्तावुत्तिष्ठते इति । गुरूपगमनादिना यतते इत्यर्थः । पीठादुत्तिष्ठतीति । उत्पततीत्यर्थः । ईहायामेव - इति वार्तिकम् । ईहा कायपरिस्पन्दः । ग्रामाच्छतमुत्तिष्ठतीति । उत्पद्यत इत्यर्थः ।

Padamanjari

Up

index: 1.3.24 sutra: उदोऽनूर्ध्वकर्मणि


कर्मशब्दः क्रियावाचीति। साधनकर्मणि धातोर्वृत्यसम्भवादिति भावः। उद ईहायामिति । ईहाउपरिस्पन्दः। ईहाग्रहणमित्यादि। ईहात्मकं यदनूर्ध्वकर्म इत्येवमनूर्ध्वकर्मण एव विशेषणमीहाग्रहणम्, न पुनरनूर्ध्वकर्मग्रहणमपनीय ईहाग्रहणं कर्तव्यमित्युच्यते इत्यर्थः। तथा हि सत्यासनादुतिष्ठतीत्यत्रापि स्यात्, परिस्पन्दरूपत्वादुत्थानस्येति भावः। उद ईहायामित्येतत्कर्मग्रहणात् सिद्धमित्याहुः। कथम्? ठीहाऽनूर्ध्वऽ इत्येतावताऽनूर्ध्वताविशिष्ट्ंअ क्रियावाचित्वं सिद्धम्, धातोः क्रियावाचित्वात्। एवं सिद्धे कर्मग्रहणाल्लोकप्रसिद्धं परिस्पन्दात्मकं कर्म गृह्यत इति॥