इको झल्

1-2-9 इकः झल् कित् संश्च

Kashika

Up

index: 1.2.9 sutra: इको झल्


सनित्यनुवर्तते । क्त्वा इति निवृतम् । इगन्ताद् धातोः परो झलादिः सन् किद् भवति । चिचीषति ; तुष्टूषति ; चिकीर्षति । इकः इति किम् ? पिपासति ; तिष्ठासति । झलिति किम् ? शिशयिषते । किमर्थमदमुच्यते ? गुणो मा भूदिति । अज्झनगमां सनि 6.4.16 इति दीर्घत्वं गुणस्य बाधकं भविष्यति ।यथैव तर्हि दीर्घत्वं गुणं बाधते तथा णिलोपमपि बाधेत । तस्माद् दीर्घत्वस्य अवकाशदानाय कित्त्वम् इदमारभ्यते । 'चिचीषति' इत्यादिषु सावकाशं दीर्घत्वं परत्वाद् णिलोपेन बाध्यते । ज्ञीप्सति ।

इकः कित्त्वं गुणो मा भूत् दीर्घारम्भात् कृते भवेत् । अनर्थकम् तु ह्रस्वार्थं दीर्घाणां तु प्रसज्यते ॥1॥

सामर्थ्याद्धि पुनर्भाव्यं मॄदित्त्वं दीर्घसंश्रयम् । दीर्घाणां नाकृते दीर्घे णिलोपस्तु प्रयोजनम् ॥ 2 ॥

Siddhanta Kaumudi

Up

index: 1.2.9 sutra: इको झल्


इगन्ताज्झलादिः सन् कित्स्यात् । बुभूषति । दीङ् । दातुमिच्छति दिदीषते । एज्विषयत्वाभावात् मीनातिमिनोति - <{SK2508}> इत्यात्वं न । अत एव सनि मीमा - <{SK2623}> इति सूत्रे माधातोः पृथङ्मीग्रहणं कृतम् ॥

Laghu Siddhanta Kaumudi

Up

index: 1.2.9 sutra: इको झल्


इगन्ताज्झलादिः सन् कित् स्यात्। ॠत इद्धातोः। कर्तुमिच्छति चिकीर्षति॥

Balamanorama

Up

index: 1.2.9 sutra: इको झल्


इको झल् - इको झल् । इगन्तादिति । सना आक्षिप्तधातुविशेषणत्वात्तदन्तविधिरिति भावः । सन् किदिति ।रुदविदमुषग्रही॑त्यतः,असंयोगाल्लिट्कि॑दित्यश्च तदनुवृत्तेरिति भावः । बुभूषतीति । कित्त्वान्न गुणः । इकः परत्वान्नेट् । दिदीषते इति । सनः कित्त्वान्न गुणः । दीङो ङित्त्वात् 'पूर्ववत्सनः' इत्यात्मनेपदम् । एज्विषयत्वाभवादिति । कित्त्वे गुणनिषेधादिति भावः । अत एवेति । यद्येज्विषयादन्यत्राप्यात्वं स्यात्तदा मीमेति पृथग्ग्रहणमनर्थकं स्यात्,गामादाग्रहणेष्विशेषः॑ इत्युक्तेरिति भावः ।

Padamanjari

Up

index: 1.2.9 sutra: इको झल्


सनाक्षिप्तस्य धातोरिका विशेषणातदन्तविधिर्भवतीत्याह - इगन्ताद्धातोरिति । ऽइक् स्मरणेऽ इत्यास्य तु धातोर्ग्रहणं न भवति, न ह्यतः परो झलादिसन् सम्भवति, कथम् ? ऽइणो गा लुङ्ऽ ऽणिउ गमिरवबोधनेऽ ऽसनि चऽ ऽइण्वदिक इति वक्तव्यम्ऽ ऽगमेरिट् परस्मैपदेषुऽ - अधिजेगमिषति । ननु च भावकर्मणओरात्मनेपदे ऽअनुदातोपदेशऽ इत्यनुनासिकलोपार्थमेतत्स्यात्, तत्र तु रूपे विप्रतिपतिः, गमेरिङदेशस्य ग्रहणमिति वचनात् ऽअज्झनगमां सनिऽ इति दीर्घो न भवति-अधिजिगंस्यत इति केचित् । अन्ये त्वाहुः-ठ्ठ्ठज्झनगमान्ऽ इत्यत्राज्ग्रहणं न कर्तव्यम्, कथम् ? ऽसनि दीर्घःऽ इत्येको योगः, अचश्च , एवं सिद्धेऽजग्रहणं प्रवृत्तिभेदेन गमेरपि विशेषणाअर्थम् - अजादेशस्य गमेरिति; तेनास्यापि दीर्घेण भाव्यम्, अजादेशत्वाद्-अधिजिगांस्यत इति रूपमिति । तदेवं धातोरपि ग्रहणं युक्तमेव । एवं तर्हि झला साहचर्याद् गर्गादिषु जिगीषुशब्दस्य पाठाच्च प्रत्याहारस्य ग्रहणमुतरसूत्रे च इक्समीपाद्धलः पर इत्यनुपपन्नं धातुग्रहणे । झलादिरिति । कथं पुनस्सत्सप्तमीनिर्देशे तदादिविधिः शक्यो विज्ञातुम् ? झल्मात्रस्य सनोऽसम्भवात् । ननु च चिकीर्षितेत्यादवतो लोपे सति सम्भवति, अपूर्वविधत्वाच्च न लोपस्य स्थानिवत्वाम्; एवं तर्हि वृद्धिसंज्ञासूत्राद्यस्यादिरिति वर्तते सन् किद्भवति, कीदृशः ? यस्य ढलादिरिति । एतेन तदन्तविधिरपि निरस्तो वेदितव्यः । चिचीषतीति । ऽएकाचःऽ इतीट्प्रतिषेधः । तुष्टूअषतीति । ऽशर्पूर्वाः खयःऽ । शिशयिषत इति । ऽपूर्ववत्सनःऽ । किमर्थमिति । योगविभागविषयः प्रश्नः । सूत्रं तूतरार्थं कर्तव्यम् । दीर्घत्वगुणस्य बाधकं भविष्यतीति । ननु ऽकुङ्शब्देऽ कटादिः, चुकूषत इत्यस्मि दीर्घस्यावकाशः ? दीर्घान्तोऽयमित्यवोचाम् । इह तर्हि ऽगु पुरीषोत्सर्गेऽ ऽध्रु गतिस्थैर्ययोःऽ कुटादी, जुगूषति, दुधूषति । एवमपि प्रत्याहारग्रहणमनर्थकम् ऽउतो दीर्घऽ इति वक्त्वयम् ? अस्ति प्रत्याहारग्रहणे प्रयोजनम्, किम् ? प्रतिभेदेन गमिमपि विशेषयिष्यामीति । यद्येतावत्प्रयोजनं स्यात् ऽउतो दीर्घऽ इत्युक्त्वा इङ्हन्योरिति वक्तव्यम्-येषां समेरिङदेशस्य ग्रहणमिति पक्षः । येषामनिङदेशस्यापि ग्रहणं तेषामिहन्योरिति वक्तव्यम्, हना साहचर्यादिरिति धातुर्गृह्यते, नेकारः, तस्मादज्गरहणसामर्थ्याद्दीर्घत्वं गुणस्य बाधकं भविष्यतीति सुष्ठूअक्तम् । यथैव तर्हि झलादौ गुणो बाध्यते, एवमिङदावपि बाध्येत - जिजविषयति, नात्र दीर्धः प्रवर्तते, किं असति हि कित्वे नाप्राप्ते विध्यन्तरे आरभ्यमाणं दीर्घत्वं यथा गुणं बाधते एवं णिलोपमपि बाधेन । ननु यत्र नाप्राप्ते तस्य बाधकः, क्व च नाप्राप्ते ? दीर्घ आरभ्यते, गुणे णिलोपे तु ज्ञीप्सतीत्यत्र प्राप्ते, चिचीषतीत्यत्राप्राप्ते पाक्षिक एव परिहारः । यत्र बाध्यं भेदेनापेक्ष्यते - ऽइदमस्मिन्विषये प्राप्तमिदमस्तिन्विषयेऽ इति, तत्रैकबाधेनोपपतौ सत्यामनेकबाधो न न्याय्य इति किमेकं बाध्यतामित्यपेक्षायाम् ऽयेन नअप्राप्ते स बाधनीटःऽ इत्युच्यते, एवं ह्यपेक्षितविधिर्भवति । यदि तु ऽनाप्राप्ते विध्यन्तरे इदमारभ्यतेऽ इति कार्यसामान्यमपेक्ष्यते, तदा सर्वमेव बाधनीयम् । एतेन पुरस्तादपवादन्यायेन णिलोपमेव दीर्घत्वं बाधेत, न गुणमित्यपि चोद्यं निरस्तम्; यस्यादयमपि न्यायः कार्यसमान्यचिन्तायां नास्त्येव । अतः सुष्ठूअक्तम् - णिलोपमपि बाधेतेति । दीर्घत्वस्यावकाशदानायेति । एतदेव स्फुटयति-चिचीषतीत्यादि ष्विति । सति हि कत्वे चिचीषतीत्यादौ कित्वेनैव गुणो बाध्यते, न दीर्घेणेत्यबाधित्वैव विध्यन्तरं सावकाशो दीर्घः परत्वाण्णिलोपेन बाध्यत इत्यर्थः । ज्ञीप्सतीति । ऽमारणतोषणनिशामनेषु ज्ञाऽ, ऽज्ञप मिच्चऽ इति चुरादिषु पाठाद् णिचि पुकि ऽमितां ह्रस्वःऽ, सन्, ऽसनीबन्तर्द्धऽ इतीडभावक्षे ऽआप्ज्ञपृधामीत्ऽ इतीत्वम्, ऽअत्र लोपोऽभ्यासस्य ऽ । किमर्थो योगविभाग इत्यशङ्क्य प्रयोजनमाह - इकः कितवमित्यादि । गुणो मा भूदित्येवमर्थमिक उतरस्य सनः कित्वं विधीयतैत्यर्थः । दूषयति-दीर्घारम्भादिति । गुणो न भविष्यतीति शेषः । कृते भवेदिति । शास्त्रमावर्तमानं जपादिवद्भर्मे साधनमिति भावः । अनर्थकं त्विति । शास्त्रपूर्वकात्प्रयोगाद्धर्मो न तु प्रवृत्तिमात्रादिति भावः । ननु च ऽसनि मीमाघुऽ इत्यत्र मिनोतेरपि मीग्रहणएन ग्रहणार्थं दीर्घविधिः स्याद्, मा भून्मीग्रहणेन ग्रहणम्, ऽमीनातिमिनोतिदीङं ल्यपि चऽ इत्यात्वे कृते ऽगामादाग्रहणेष्वविशेषःऽ इति माग्रहणेन ग्रहणं भविष्यति; तत्रायमप्यर्थो मीग्रहणमपि न कर्तव्यं भवति । ह्रस्वार्थमिति । ह्रस्वानामेव दीर्घविधानासामर्थ्याद् गुणो न स्याद्, दीर्घाणां तु पुनः प्राप्नोति - लुलूषति; न हि दोर्घान्तेषु दीर्घशास्त्रं प्रवर्तते, पूर्वमेव तद्रूपसद्भावादिति भावः । सामार्थ्याद्धि पुनर्भाव्यमिति । सामर्थ्यमु प्रयोजनसद्भावः, यथा ऽमो राजि समः क्वौऽ इति मकारस्यैव मकारो विधीयते, विकारान्तरं मा भूदिति । तथा दीर्घस्यापि गुणो मा भूदिति पुनर्दीर्धो भविष्यति । यदि तर्हि प्राप्नुवन्विधिः दीर्घेण बाध्यते, आञ्दित्वामपि न प्राप्नोति-चिकीर्षति, तत्राह - आञ्दित्वं दीर्घसंश्रयमिति । दीर्घः संश्रयो निमितं यस्य ततथोक्तम् । यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते, यस्य तु विधेर्निमितमेव नासौ बाध्यते । न चात्राकृते दीर्घे आञ्दित्वं प्राप्नोति । इह तर्हि-तितीर्षति, अकृतेऽपि दीर्घत्वे आञ्दित्वं प्राप्नोतीति ? आञ्दित्वानिवृत्यर्थमेव दीर्घत्वं स्याद्, अत आह-दीर्घाणां नाकृते दीर्घ इति । दीर्घाणामप्यकृते दीर्घत्वे ऋदित्वं न प्राप्नोति, किं कारणम् ? इत्वोत्वाभ्यां गुणवृद्धी भवतो विप्रतिषेधेन, अतो यावद्दीर्धेण गुणो न बाधितः, तावदित्वं न पाप्नोति; तस्मान्नार्थ एतेनेति स्थिते प्रयोजनमाह - णिलोपस्त्विति ॥