पिता मात्रा

1-2-70 पिता मात्रा एकशेषः अन्यतरस्याम्

Kashika

Up

index: 1.2.70 sutra: पिता मात्रा


अन्यतरस्याम् इति वर्तते, न एकवतिति। मात्रा सहवचने पितृशब्दः शिष्यतेऽन्यतरस्याम्। माता च पिता च पितरौ, मातापितरौ इति वा।

Siddhanta Kaumudi

Up

index: 1.2.70 sutra: पिता मात्रा


मात्रा सहोक्तौ पिता वा शिष्यते । माता च पिता च पितरौ । मातापितरौ ॥

Laghu Siddhanta Kaumudi

Up

index: 1.2.70 sutra: पिता मात्रा


मात्रा सहोक्तौ पिता वा शिष्यते। माता च पिता च पितरौ, मातापितरौ वा॥

Padamanjari

Up

index: 1.2.70 sutra: पिता मात्रा


अभ्यर्हितत्वान्मातुः पूर्वनिपातः, ऽपितुर्दशगुणं माता गौरवेणातिरिच्यतेऽ । पितरावित्यभिधानं जनयितृत्वमात्रविवक्षायां लिङ्गाविवक्षायां समर्थनीयम् । एकशेषारम्भेऽपि द्वन्द्वस्त्विष्यत एवेति नार्थ एतेन ॥