1-2-7 मृडमृदगुधकुषक्लिशवदवसः क्त्वा कित्
index: 1.2.7 sutra: मृडमृदगुधकुषक्लिशवदवसः क्त्वा
'मृड', 'मृद', 'गुध', 'कुष', 'क्लिश', 'वद', 'वस' - इत्येतेभ्यः परः क्त्वा-प्रत्ययः किद् भवति । न क्त्वा सेट् 1.2.18 इति कित्वप्रतिषेधं वक्ष्यति, तस्यायं पुरस्ताद् अपकर्षः । गुधकुषक्लिशीनां तु रलो व्युपधाद्धलादेः संश्च 1.2.26 इति विकल्पे प्राप्ते नित्यार्थं वचनम् । मृडित्वा ; मृदित्वा ; गुधित्वा ; कुषित्वा ; क्लिशित्वा ; उदित्वा ; उषित्वा ॥
index: 1.2.7 sutra: मृडमृदगुधकुषक्लिशवदवसः क्त्वा
एभ्यः सेट् क्त्वा कित् । मृडित्वा ।क्लिशः क्त्वा <{SK3049}> इति वेट् । क्लिशित्वा । क्लिष्ट्वा । उदित्वा । उषित्वा । रुदविद-<{SK2609}> इति कित्वम् । रुदित्वा । विदित्वा । मुषित्वा । गृहीत्वा ॥
index: 1.2.7 sutra: मृडमृदगुधकुषक्लिशवदवसः क्त्वा
ऽक्लिश हिंसायाम्ऽ, अनुदातेद्, दिवादिरकर्मकः; ऽक्लिशू विबाधनेऽ र्क्यादिः सकर्मकः, परस्मैपदी-द्व्योरपि ग्रहणम् । किमर्थं पुनरिदम्, तावता किदेव हि क्त्वा ? तत्राह - न क्त्वा सेडित्यादि । अपकर्षः उ अपवादः नन्विदमेव नियमार्थं भविष्यति-ऽमृडादिभ्य एव क्त्वा किद्भवति नान्येभ्यःऽ इति नार्थः ऽन क्त्वा सेट्ऽ इत्यनेन; कथं लूत्वा पूत्वा-तुल्यजातीयस्य सेटो नियमः ? ननु ऽक्लिशः क्त्वानिष्ठयोःऽ इति विकल्पेनेड्विधानादनिट् क्त्वा सम्भवति ? एवं तर्हि मृडमृदवदवसां कित्वाविधानं नियमार्थम्, इतरेषां तु ऽरलो व्यपधात्ऽ इति विकल्पबाधेन विधिसम्भवान्नियमो न भविष्यति । एवमपि विपरीतोऽपि नियमः स्याद् - मृडादिभ्यः क्त्वैव किदिति । उदित्वा, उषित्वेति । यजादित्वात्सम्प्रसारणम् ऽशासिवसिघसीनां चऽ इति षत्वम्, ऽवसतिक्षुधोरिट्ऽ ॥