1-2-62 विशाखयोः च अन्यतरस्याम् नक्षत्रे छन्दसि एकवचनम्
index: 1.2.62 sutra: विशाखयोश्च
छन्दसि इति वर्तते। द्विवचने प्राप्ते छन्दसि विषये विशाखयोरेकवचनमन्यतरस्यां भवति। विशाखं नक्षत्रम् इन्द्राग्नीं देवता। विशाखे नक्षत्रम् इन्द्राग्नी देवता।
index: 1.2.62 sutra: विशाखयोश्च
प्राग्वत् । विशाखा नक्षत्रम् । विशाखे वा ॥
index: 1.2.62 sutra: विशाखयोश्च
सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात्। एदिधिष्यते॥