1-2-61 छन्दसि पुनः वस्वोः एकवचनम् अन्यतरस्याम् द्वयोः च नक्षत्रे
index: 1.2.61 sutra: छन्दसि पुनर्वस्वोरेकवचनम्
अन्यतरस्याम् इत्यनुवर्तते। द्वयोर्द्विवचने प्राप्ते पुनर्वस्वोश् छन्दसि विषये एकवचनमन्यतरस्यां भवति। पुनर्वसुर्नक्षत्रमदितिर्देवता। पुनर्वसू नक्षत्रमदितिर्देवता। नक्षत्रे इत्येव। पुनर्वसू माणवकौ। छन्दसि इति किम्? पुनर्वसू इति।
index: 1.2.61 sutra: छन्दसि पुनर्वस्वोरेकवचनम्
॥ अथ वैदिकप्रकरणम् ॥
द्वयोरेकवचनं वा स्यात् । पुनर्वसु नक्षत्रं पुनर्वसू वा । लोके तु द्विवचनमेव ॥
index: 1.2.61 sutra: छन्दसि पुनर्वस्वोरेकवचनम्
द्वयोर्द्विवचने प्राप्त इति । पूर्वसूत्रे चानुकृष्टस्य द्वयोरित्यस्येहाननुवृतावपि पुनर्वसुशब्देनोद्भूतावयवभेदस्य ज्योतिर्द्वयस्य समुदायस्याभिधानाद् द्वयोरेवायं विधिरिति दर्शयति ॥