1-2-54 लुप् योगाप्रख्यानात् तदशिष्यं
index: 1.2.54 sutra: लुब्योगाप्रख्यानात्
लुबप्यशिष्यः। योऽयं जनपदे लुप् 4.2.81, वरणादिभ्यश्च 4.2.82 इति लुबुच्यते,अयं न वक्तव्यः। किं कारणम्? योगाप्रख्यानात्। न हि पञ्चाल वरणाः इति योगः सम्बधः प्रख्यायते। नएतदुपलभामहे वृक्षयोगान्नगरे वरणाः इति। किं तर्हि? संज्ञा एताः। तस्मादत्र तस्य निवासः 4.2.69, अदूरभवश्च 4.2.70 इति तद्धितो न एव उत्पद्यते, किं लुपो विधानेन।
index: 1.2.54 sutra: लुब्योगाप्रख्यानात्
लुबपि न कर्तव्योऽवयवार्थस्येहाप्रतीतेः ।
index: 1.2.54 sutra: लुब्योगाप्रख्यानात्
लुब्योगाप्रख्यानात् - एवंच सुवपि न विदे इत्याह — लुव्योगाप्रख्यानात् ।अशिष्य॑मित्यनुवृत्तं पुंलिङ्गेन तविपरिणतंलु॑वित्यनन्तरं संबध्यते । तदाह — लुबपि न कर्तव्य इति । योगः=अवयवार्थः, तस्य — अप्रख्यानात्प्रतीतेरित्यर्थः । तदाह — अवयवेति । नहि पचालाङ्गवङ्गादिसंबन्धित्वेन पञ्चाला अङ्गा वङ्गा इत्यादितो बोधः, अतः प्रत्यय एव तत्र नास्तीति भावः ।
index: 1.2.54 sutra: लुब्योगाप्रख्यानात्
किं कारणमिति । ऽनिमितकारणहेतुषु सर्वासां प्रायदर्शनम्ऽ इति प्रथमा द्वितीया वा । तथा च योगाप्रख्यानादित्युतरोपपतिः । योगःउजनपदादेः क्षत्रियादिभिः सम्बन्धः, तस्याप्रख्यानादनुपलब्धेरित्यर्थः । तदाह - न हीति । एतदेव विवृणोति-नैतदिति, संज्ञा एता इति । यद्यपि संज्ञाशब्दा अपि पङ्कजादयोऽपेक्षितप्रवृत्तिनिमिताः सन्ति, तथापीह प्रकरणादनेपेक्षितप्रवृत्तिनिमिता अपीति बोद्धव्यम् । अत एवाह-तस्मादत्रेत्यादि । ननु योगाप्रख्यानेऽपि तद्धित उत्पद्यते, तद्यथा - ऽकम्बलाच्च संज्ञायाम्ऽ कम्बल्यमूर्णापलशतमिति, सत्यम्; यत्र रूपे विशेषोऽस्ति । ननु च संज्ञाप्रमाणत्वादिति पञ्चालादिशब्दानामयौगिकत्वमुपपादितमित्यर्थाल्लुबपि प्रत्याख्यात् एव, किमनेन क्रियते ? उच्यते; संज्ञाप्रमाणत्वादित्यनेन दृष्टान्तगतो हेतुः शब्देनोक्तः तस्यैव त्वर्थात्पञ्चालादिगतत्वेन प्रतीयमानस्यासिद्धिमाशङ्कय योगाप्रख्यानादिति यौगिकत्वामपाकुर्वन् हेतुमेव समर्थयते ॥