स्वरितात् संहितायामनुदात्तानाम्

1-2-39 स्वरितात् संहितायाम् अनुदात्तानाम् एकश्रुति

Kashika

Up

index: 1.2.39 sutra: स्वरितात् संहितायामनुदात्तानाम्


एकश्रुतिः इति वर्तते। संहितायं विशये स्वरितात् परेषामनुदात्तानाम् एकश्रुतिर्भवति। इमं मे गङ्गे यमुने सरस्वति शुतुद्रि। माणवक जटिलकाध्यापक क्व गमिष्यसि। इमम् इत्यन्तौदात्तं, मे इति अनुदात्तं विधिकाल एव निघातविधानात्। तत् पुनः उदात्तादनुदात्तस्य स्वरितः 8.4.66 इति स्वरितं सम्पद्यते। तस्मात् स्वरितात् परेषामनुदात्तानां गङ्गेप्रभृतीनाम् एकश्रुतिर्भवति। सर्व एते आमन्त्रितनिघातेन अनुदात्ताः। माणवक जटिलक इति प्रथममामन्त्रितमाद्युदात्तं, तस्य द्वितीयमक्षरम् स्वरितं, ततः परेषामनुदात्तानाम् एकश्रुतिर्भवति। संहिताग्रहणं किम्? अवग्रहे मा भूत्। इमम् मे गङ्गे यमुने सर्स्वति।

Siddhanta Kaumudi

Up

index: 1.2.39 sutra: स्वरितात् संहितायामनुदात्तानाम्


स्वरितात्परेषामनुदात्तानां संहितायामेकश्रुति स्यात् । इमं मे गङ्गे यमुने सरस्वति (इ॒मं मे॑ गङ्गे यमुने सरस्वति) ।