1-2-38 देवब्रह्मणाः अनुदात्तः एकश्रुति सुब्रह्मण्यायां स्वरितस्य तु उदात्तः
index: 1.2.38 sutra: देवब्रह्मणोरनुदात्तः
सुब्रह्मण्यायाम् एव देवा ब्रह्माणः इति पठ्यते, तत्र पूर्वेण स्वरितस्य उदात्ते प्राऽप्तेऽनेनानुदात्तो विधीयते। देवब्रह्मणोः स्वरितस्य अनुदात्त आदेशो भवति। देवा ब्रह्माण आगच्छत। द्वयोरपि पदयोरामन्त्रिताऽद्युदात्तत्वे शेषनिघाते च उदात्तादनुदात्तस्य स्वरितः कृतस् तस्यानुदात्तो भवति।
index: 1.2.38 sutra: देवब्रह्मणोरनुदात्तः
अनयोः स्वरितस्यानुदात्तः स्यात्सुब्रह्मण्यायाम् । देवाब्रह्माण आगच्छत ।
index: 1.2.38 sutra: देवब्रह्मणोरनुदात्तः
स्वरितस्योदाते प्राप्ते इति । कथं प्राप्तः, यावताऽसिद्धः स्वरितः ? एवं तर्ह्येतज्ज्ञापयत्याचार्यः-ऽतस्यादितःऽ इत्यारभ्य नबसूत्री ऽउदातादनुदातस्य स्वरितःऽ त्यिस्मात्परा द्रष्टव्येति । उक्तानि प्रयोजनानि, उतरत्र च वक्ष्यामः । सामान्यापेक्षत्वाज्ज्ञापकस्य नवसूत्र्यप्युत्कृष्यते, न सुब्रह्मण्यास्वर एव । द्वयोरपि पदयोरिति । द्वितीयस्य पदत्परस्यापि निघातो न भवति; ऽ आमन्त्रितं पूर्वमविद्यमानवद्ऽ इति पूर्वस्याविद्यमान्त्वात् । प्रथमस्यापि न भवति; भिन्नवाक्यत्वात् ॥